________________
प्रतिषी देवर्ष
श्रीजीवाजीवाभिः मलयगिरीयावृत्तिः
धिकार
उदेशार सू०१४७
॥२७॥
लेखा: 'चरंसपसत्यसमनिडाला' चतुरस्र-चतुष्कोणं प्रशस्त-प्रशस्तलक्षणोपेतं सम-ऊर्दाधस्तया दक्षिणोत्तरतया र तुल्यप्रमाणं | अलाट यास ताश्चतुरसप्रशससमललाटाः 'कोमुईरयणिकरविमलपडिपुष्पासोमवयणा' कौमुदी-कार्तिकी पौर्णमासी तस्यां रज- निकर इन विमलं प्रसिपूर्ण सोमं च वदनं यासां तमः कामुनीरजनिकरविमलप्रतिपूर्णसोमवदनाः, सोमशनख परनिपात: प्राकृतत्वान, 'छत्तुन्नयउत्तमंगाओ' छत्रवन्मध्ये उन्नतमुत्तमानं यासां ताश्त्रोन्ननोत्तमागा: 'कुडिलमुसिणिदीहसिरयाओं' कुटिलाः सु- | मिग्धा दीर्ण; शिरोजा गार नः कुटिलयविभोर्गपिरोनाः, ध्वजयूपस्तूपदामनीकमण्डलुकलशवापीसौवस्तिकपताकायवमत्स्य
कूर्मरघबरमकरशुक्रस्थालाङ्कशाष्ट्रापदसुप्रतिष्ठकमयूरश्रीदामाभिषेकतोरणमेदिन्युविवरभवनगिरिवरादर्शललितगजपृषभसिंहचामररूपा| जि उत्तमानि-प्रधानानि प्रशस्तानि-सामुद्रिकशाकोपु प्रशंसास्पदीभूतानि अत्रिंशतं लक्षपानि धारयन्तीति छत्रचामरयावदुत्तमप्रशस्तद्वात्रिंशल्लक्षणधराः 'इंससरिसगतीनो हंसस सहशी गहिर्यासांता हंससदशगतयः, कोकिलाबा इव या मधुरा गीतया सुखरा: कोकिटामधुरगीःसुखराः, तथा कान्ता:-कमनीयाः, तथा सर्वस्त्र-तत्प्रत्यासन्नवर्त्तिनो लोकस्यानुमता:-संमठा न मनागपि द्वेच्या इति भावः, व्यपगतवलिपलिताः, तथा व्यङ्गदुर्वर्णव्याधिदौर्भाग्यशोकमुकाः, स्वोऽपि नेपामसम्भवात् , स्वभावव एवं श्रृंगार:-गृहाररूपनार:-प्रधानो वेपो यासां ताः स्वभावकारचारवेषाः, तथा 'संगयगयहसियभणियचेहियविलाससंलावणिजजुत्तोवयारकुसला' सकतं-सुशिष्यं यद् गर्नु-नामनं हसौगमनबत् हसितं-ट्सनं कपोलविकासि प्रेमसंवशि च भणित-भणनं गम्भीर-मन्मयोदीपि च चेष्टितं-चेष्टतं सकाममनप्रत्यकोपदर्शनादि विलासो-नेत्रविकारः संलापः-पत्या सहासकामखदयप्रत्यर्पणक्षम परसरसंभाषणं निपुण:-परमनैपुण्योपेतो युक्तच य: शेष उपचारसत्र कुशलाः संगतगतहसितमणितचेष्टितविलाससंलापनिपुणयुकोपचार-IN
॥२७६॥