________________
SHARE
कलिताः, एवंविधविशेपणाञ्च स्वपतिं प्रति द्रष्टव्या न परपुरुष प्रति, तथा क्षेत्रस्वाभाव्यत: प्रतनुकामतया परपुरुष प्रति तासामभिलाषासम्भवात् , पूर्वोक्तमेवार्थ संपिण्ड्याह-वरस्तनजघनवदनकरचरणनयनलावण्यवर्णयौवनविलासकलिता नन्दनवनचारिण्य हवाप्सरसः, 'अच्छेरपेच्छणिजा' इति आश्चर्यप्रेक्षणीयाः 'पासाईयाओ' इत्यादि पदचतुष्टयं प्राग्वत् ॥ सम्प्रति खीपुंसविशेषमन्तरेण सामान्यतस्तत्रत्यमनुष्याणां स्वरूपं प्रतिपिपादयिपुरिदमाह-'ते णं मणुया ओहस्सरा' इत्यादि, ते उत्तरकुरुनिवासिनो मनुष्या ओघ:प्रवाही स्वरो येषां ते ओघस्वराः, इंसस्येन मधुरः सरो येषां ते हंसस्वराः, क्रौञ्चस्येवाप्रयासविनिर्गतोऽपि दीर्घदेशव्यापी स्वरो येषां ते क्रौञ्चस्वराः, एवं सिंहस्वरा दुन्दुभिखरा नन्दिखराः, नन्छा इब घोषः-अनुनादो येषां ते नन्दीघोषाः, मनु:-प्रियः स्वरो येषां 81 ते मधुस्वराः, म अर्कोपो येषां ते मघोषाः, एतदेव पदद्धयेन व्याचष्टे-सुखराः सुस्वरनिर्घोषाः 'पउमप्पलगंधसरिसनीसाससरभिवयणा' पच-कमलमुत्पल-नीलोत्पल अथवा पञ-पाकाभिधानं गन्धद्रव्यं उत्पलम-उत्पलकुष्ठं तयोर्गन्धेन-सौरभ्येण सदश:समो यो नि:श्वासस्तेन सुरभिगन्धि वदनं-मुखं येषां ते पनोत्पलगन्धसशनिःश्राससुरभिवदनाः, तथा छवी छविमन्त उदात्तवर्णया सुकुमारया च त्वचा युक्ता इति भावः 'निरायंकउत्तमपसत्थअइसेसनिरुवमतणू' निरातङ्का-नीरोगा उत्तमा-उत्तमलक्षणोपेता अतिशेषा-कर्मभूमकमनुष्यापेक्षयाऽतिशायिनी अत एव निरूपमा-उपमारहिता तमुः-शरीरं येषां ते निरातकोत्तमप्रशस्सातिशेषनिरुपमतनवः, एतदेव सविशेषमाह-'जल्लमलकलंकसेयरयदोसवज्जियसरीरनिरुवलेवा' याति च लगति चेति जल्ल:-अपोदरादिवाग्निष्पत्तिः स्वल्पप्रयत्नापनेयः स चासौ मलश्च जल्लमलः स च कल च-दुष्टतिलकादिकं चित्रादिकं वा स्वेदश्च-प्रस्वेदः रजश्च-14 रेणुदोषो-मालिन्यकारिणी चेष्टा तेन वर्जितं निरुपलेपं च-मूत्रविष्टाधुपलेपरहितं शरीरं येषां ते जमलकलहस्सेदरजोदोषवर्जिन