________________
मदुगुल्लपट्टपडिच्छायणे सुविरचितरयत्ताणे रत्तंसुयसंयुते सुरम्मे आईणगरूतचूरणवणीयतूलफासमउए पासाईए ॥ तस्स णं देवसयणिजस्स उत्तरपुरत्थिमेणं एत्थ णं महई एगा मणिपीठिका पण्णत्ता जोयणमेगं आयामविक्खंभेणं अद्धजोयणं याहल्लेणं सब्वमणिमई जाव अच्छा ॥ तीसे णं मणिपीढियाए उपि एगं महं खुड्डए महिंदज्झए पपणत्ते अट्टमाई जोयणाई उहूं उच्चत्तेणं अद्धकोसं उव्वेधेणं अद्धकोसं विखंभेणं घेरुलियामयवद्दलहसंटिले तहेव जाव मंगला या छसातिछत्ता॥ तस्स णं तुमहिंद्रपट पचनिभोणं एत्मा विजयस्स देवस्स चुप्पालए नाम पहरणकोसे पण्णत्ते । तत्थ णं विजयस्स देवस्स फलिहरयणपामोक्खा वह पहरणरयणा संनिक्खित्ता चिटुंति, उज्जलसुणिसियसुतिक्खधारा पासाईया। तीसे णं सभाए सुहम्माए उप्पिं
बहवे अवमंगलगा नया छत्तातिछत्ता ॥ (सू०१३८) 'तस्स णं बहुसमरमणीयस्स भूमिभागस्से'त्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे, अत्र महती एका मणिपीठिका प्रज्ञप्ता, द्वे योजने आयामविष्कम्भाभ्यामेकं योजनं बाहल्येन सर्वासना मणिमयी 'अच्छा' इत्यादि प्राम्वत् ॥ 'तीसे
मित्यादि, तस्या मणिपीठिकाया उपरि महानेको माणवकमामा चैत्यस्तम्भः प्रज्ञप्तः, अष्टिमानि-सार्दानि सप्त योजनान्यूर्द्ध मुरत्वेन अईक्रोशं-धनुःसहस्रमानमुद्वेधेन, अर्द्धकोशं विष्कम्भेन पडम्लिक:-पट्कोटीकः षडिहिक: बारामयअट्टलहसंठिए' इत्यादि महेन्द्रध्वजक्दू वर्णममशेषमस्यापि ताबद्वक्तव्यं यावद बहनो सहस्सपत्तहत्थगा सयरपणामया अच्छा जाव पहिरूवा' इति ॥ 'तस्स 'मि