________________
।
यसिपएसुबहवे बहरामया गोलबहसमुग्गका पण्णत्ता, तेसु णं वहरामएसु गोलवसमुग्गएसु बाहवे जिमसकहाओ संनिक्खित्ताओ चिट्ठति, जाओ णं विजयस्स देवस्स अण्णेसिं च षहूर्ण चाणमंतराणं देवाण य देवीण य अभिजाओ पदाणजाओ पूणिजाओ सकारणिजाओ सम्माणणिजाओ कल्लागं मंगलं देवयं चेतियं पज्जुवासणिज्जाओ। माणवस्स णं बेतियस्वंभस्स उवरि अट्ठमंगलगा झया उत्तातिछत्ता ।। तस्स गं मागवकस्स चेतियखंभस्स पुरच्छिमेणं एत्थ णं एगा महामणिपेदिया पं०, साणं मणिपेदिया दो जोयणाई आयामविक्खंभेणं जोयणं बाहलेणं सव्वमणिमई जाव पडिरूवा॥ तीसे णं मणिपेढियाए उपि एत्थ णं एगे महं सीहासणे पण्णत्ते, सीहासणवण्णओ ॥ तस्स णं माणवगस्स चेतियखंभस्स पञ्चत्थिमेणं एत्थ णं एगा महं मणिपेढिया पं० जोयणं आयामविक्खंभेणं अद्धजोयणं बाहल्लेणं सब्वमणिमती अच्छा ।। तीसे णं मणिपेढियाए उप्पिं एत्थ णं एगे महं देवसयणिज्जे पण्णते, तस्स णं देवसयणिनस्स अयमेयारूपे वण्णावासे पण्णत्ते, संजहा-नाणामणिमया पडिपादा सोवपिणया पादा नाणामणिमया पायसीसा जंबूणयमयाइं गत्ताई वइरामया संधी णाणामणिमते चिच्चे रइयामता सूली लोहियक्खमया बिब्बोयणा तवणिजमती गंडोवहाणिया, सेणं देवसयणिज्जे उभओ विन्बोयणे दुहओ उण्णए मनोणयगंभीरे सालिंगणवद्दीए गंगापुलिणवालुमदालसालिसए ओतवितक्खो