________________
वनषण्डेन च परिक्षिप्ताः, तासां च नन्दापुष्करिणीनां त्रिदिशि त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि तेषां च वर्णनं तोरणवर्णनं च प्राग्वत् ।। 'सभाए णं सुहम्माए' इत्यादि, सभायां सुधर्मीयां षड् (मनो) गुलिकासहस्राणि प्रजातानि, तद्यथा-२ सहस्र पूर्वस्या दिशि द्वे पश्चिमायामेकं सहस्रं दक्षिणस्यामेकमुत्तरस्यामिति, एतासु च फलकनागदन्तकमाल्यदामवर्णनं प्राग्वत् ॥ 'सभाए णं सुहम्माए इत्यादि, सभायां सुधर्मायां षड़ गोमानसिका:-शय्यारूपाः स्थानविशेषास्तासां सहस्राणि प्रज्ञप्तानि, तद्यथा-द्वे सहने पूर्वस्यां दिशि द्वे कामेकं पक्षिय: मेषः समिति, साखपि फलकवर्णनं नागदन्तवर्णनं धूपघटिकावर्णनं च विजयद्वारवत् । 'सभाए णं सुहम्माए' इत्यादि उल्लोकवर्णनं 'सभाए णं सुहम्माए' इत्यादि भूमिभागवर्णनं च प्राग्वत् ॥
सस्स णं पहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं एगा महं मणिपीढिया पण्णता, साणं मणिपीढिया दो जोयणाई आयामविक्खंभेणं जोयणं पाहलेणं सचमणिमता ॥ तीसे णं मणिपीढियाए उपि एत्थ णं माणवए णाम चेइयखंभे पण्णत्ते अट्ठमाई जोयणाई उहूं उच्चत्तेणं अद्धकोसं उन्हेणं अद्धकोसं विक्खंभेणं छकोडीए छलसे छविग्गहिते वहरामयवद्दलट्ठसंठिते, एवं जहा महिंदज्झयस्स वण्णओ जाव पासातीए ॥ तस्स णं माणवकस्स चेतियखंभस्स उवरि छक्कोसे ओगाहित्ता हेट्ठावि छक्कोसे वजेत्ता मज्झे अद्धपंचमेसु जोयणेसु एत्थ णं यहवे सुवण्णरुप्पमया फलगा पं०, तेसु णं सुवण्णरूपमएमु फलएसु यहवे वइरामया णागवंता पण्णत्ता, तेसु णं वइरामएसु नागदंतएसु घहवे रययामता सिकगा पण्णत्ता ॥ तेसु णं रययाम