________________
तेषां चैत्यवृक्षाणामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि पूर्ववत्तावद्वकत्र्यं यावद्वद्दवः सहस्रपत्र हस्तकाः सर्वरनमया यावत्प्रतिरूपका इति ।। 'तेसि ण' मिलादि तेषां वै पुत्रपीठिकाः प्रप्ताः ताश्च मणिपीठिका योजनमायामविष्कम्भाभ्यामर्द्धयोजनं बाइल्येन सर्वासना मणिमय्यः, अच्छा इत्यादि प्राग्वत् || 'तासि ण' मित्यादि, तासां मणिपीठिकानामुपरि प्रत्येकं प्रत्येकं महेन्द्रध्वजः प्रज्ञप्तः, ते च महेन्द्रध्वजा 'अर्द्धाष्टमानि' सानि सप्त योजनान्युर्द्धमुचैस्त्वेन, अर्द्धक्रोशं धनुः सहस्रप्रमाणमुद्वेघेन, अर्द्धक्रोशं - धनुः सहस्रप्रमाणं 'विष्कम्भेन' विस्तारेण, 'वइरामयवलठिय सुसिलिङपरिघट्टम सुपइडिया' इति वज्रमया - वञ्जरश्नमयाः तथा वृत्तं वर्तुलं उष्टं - मनोज्ञं संस्थितं - संस्थानं येषां ने वृत्तलष्टसंस्थिताः, तथा सुश्रिष्टा यथा भवन्ति एवं परिपृष्टा इव स्वरशानया पाषाणप्रतिमेव सुश्लिष्टपरिघृष्टाः सृष्टाः सुकुमारशानया पाषाणप्रतिमेव सुप्रतिष्ठिता मनागम्यचलनात् 'अणेगवरपंचमण्णकुडभीसहस्सपरिमंडियाभिरामा' अनेकैर्वरैः - प्रधानैः पञ्चवर्णैः कुडभी सहस्रैः - लघुपताका सहसैः परिमण्डिताः स न्तोऽभिरामा अनेकवरपश्ववर्ण कुड भी सहस्रपरिमण्डिताभिरामा: 'बाउयविजयवेजयंतीपडागा छत्ताइछन्त कलिया लुंगा गगणवळ - मणुलित सिहरा पासाईया जाब पढिरुवा' इति प्राग्वत् ॥ 'तेसि ण'मित्यादि, तेषां महेन्द्रध्वजानामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि पूर्ववत् सर्वे वक्तव्यं यावद्वद्दवः सहस्रपत्र हस्तका इति ॥ ' तेसि णमित्यादि तेषां महेन्द्रध्वजानां पुरतः प्रत्येकं प्रत्येकं 'नन्दा' नन्दाभिधाना पुष्करिणी प्रशप्ता, 'अर्द्धत्रयोदश' सार्द्धानि द्वादश योजनानि आयामेन, पड् योजनानि सकोशानि विष्कम्भेन, दश योजनान्युद्वेधेन -उण्डलेन, 'अच्छाओ सुहाओ स्वयमयकूडाओं' इत्यादि वर्णनं जगत्युपरिपुष्करिणीव निरवशेषं वक्तव्यं यावत् 'पासाईयाओं उद्गरसेनं पश्नत्ताओं ताश्च नन्दापुष्करिण्यः प्रत्येकं २ पद्मवश्वेदिकया प्रत्येकं २