________________
धारयः, जाम्बूनदा-जाम्बूनदनामकसुवर्णविशेषमया रका-रक्तवणों मृदबो-मनोज्ञाः सुकुमारा:-सुकुमारस्पो ये प्रवाला-ईषदुन्मीलितपत्रभावाः पल्लया:-संजातपरिपूर्णप्रथमपत्रभावरूपा वराङ्कुरा:-प्रथममुद्भिद्यमाना अडरास्ताम् धरन्तीति जाम्बूनदरक्तमृदुसुकुमारप्रवालपल्लवारधराः, कचित्पाठ: 'जंबूणयरसमउयसुकुमालकोमलपबालपल्लवहरगसिहरा' तत्र जाम्यूनदानि रकरनि मृदूनि-अकठिनानि सुकुमाराणि-अकर्कशस्पानि कोमलानि-मनोज्ञानि प्रवालपल्लवाङ्करा:-यथोदितस्वरूपा अप्रशिखराणि च येषां ते तथा, विचिसमणिरयणसरभिकसमफलभरेण नमियसाला विचित्रमणिरमानि-विचित्रमणिरत्नमयानि यानि सुरभीणि कुसमानि|| फलानि च तेषां भरेण नमिता-नाम प्राहिताः शाला:-शाखा येषां ते तथा, सती-शोभना छाया येषां ते सच्छायाः, तथा सतीशोभना प्रभा-कान्तिर्येषां ते सत्प्रभाः, सह उद्योवेन वर्तन्ते मणिरत्नानामुद्योतभाषान् सोयोताः, अधिक-अतिशयेन नयनमनोनितिकराः, अमृतरससमरसानि फलानि थेषां ते अमृतरससमफलाः 'पासाईया' इत्यादि विशेषणचतुष्टयं प्राग्वत् ॥ 'ते णं घेइ-| यरुक्खा' इत्यादि, ते चैत्यवृक्षा अन्यबहाभितिलकलवछत्रोपगशिरीषसप्तपर्णदधिपर्णलोधवचन्दननीपकुटजकदम्बपनसत्तालतमालप्रियालप्रियङ्गपारापवराजवृक्षनन्दिवृक्षैः सर्वतः समन्तात्संपरिक्षिप्ताः ॥ 'ते णं तिलगा' इत्यादि, ते तिलका यावान्दिवृक्षा मूल-11 वन्तः कन्दवन्त इत्यादि वृक्षवर्णनं प्राग्वचाबद्वक्तव्यं यावदनेकशकटरथयानशिबिकास्यन्दमानिकाप्रतिमोचनासुरम्या इति ॥ 'ते तिलगा' इत्यादि, वे तिलका पावनन्दिवृक्षा अन्माभिर्बहुमिः पद्मलताभिन गलताभिरशोकलताभिश्चम्पकलताभिश्चतलताभिर्वनलताभिसन्तिकालवाभिरतिमुक्तकलताभिः कुन्दलताभिः श्यामलवाभिः सर्वतः समन्तासंपरिक्षिप्ताः, 'ताओ णं पउमलयाओ जाप सासळयाओ चिचं कुसुमियाभों' इत्यादिललावर्षन वाबदतम्बं यावत् 'पडिरूधाओ' इति, व्याख्या चास्य पूर्ववत् 'सेसि णमित्यादि।