________________
ॐNE
SEX**
दासां मणिपीठिकानामुपरि एकैकस्या मणिपीठिकाया उपरि एकैकप्रतिमाभावेन चतस्रो जिनप्रतिमा जिनोत्सेधः-उत्कर्षतः पञ्च धनु:शतानि जघन्यतः सप्त हस्ता:, इह तु पञ्च धनुःशतानि संभाव्यन्ते, 'पलियंकनिसन्नाओं' इति पर्यश्वासननिषण्णा: स्तूपाभिमुख्यस्तिष्ठन्ति, तद्यथा-ऋषभा बर्द्धमाना चन्द्रानना वारिषेणा ॥ 'तेसि णमित्यादि, तेषां चैत्यस्तूपानां पुरत: प्रत्येक प्रत्येक मणिपीठिकाः प्रवताः, ताश्च मणिपीठिका द्वे द्वे योजने आयामविष्कम्भाभ्यां योजनमेकं वाहत्येन सर्वासना मणिमय्य: अच्छा इत्यादि प्राग्वत् । तासां च मणिपीठिकानामुपरि प्रत्येक प्रत्येक चैत्यवृक्षाः प्रज्ञप्ताः । ते चैत्यवृक्षा अष्टौ योजनान्यूर्द्धमुच्चैस्त्वेन अर्द्धयोजनमुत्सेधेन उडत्वेन द्वे योजने उच्चस्त्वेन स्कन्धः स एवार्द्ध योजनं विष्कम्भेन यावद्बहुमध्यवेशभाने ऊर्द्ध विनिर्गता शाखा सा विडिमा सा पड् योजनान्यू-18 | मुञ्चैस्त्वेन, साऽपि चाई योजनं विष्कम्भेन, सर्वाण सातिरेकाण्यष्टौ योजनानि प्रज्ञप्तः । तेषां च चैत्यवृक्षाणामयमेतद्रूपो वर्णावासः प्रहप्तः, वद्यथा-'वहरामया मूला रयवसुपइडिया विडिमा' वाणि-वत्ररत्नमयानि मूलानि येषां ते बअमूलाः, तथा रजना-1 रजतमयी सुप्रतिष्ठिता विडिमा-बहुमध्यदेशभागे ऊर्द्धविनिर्गता शाखा येषां ते रजतसुप्रतिष्ठितविडिमा, ततः पूर्वपदेन कर्मधारयस| मासः, 'रिहमयकंदवेरुलियरुचिरखंधी' रिष्ठमयो-रिष्ठरत्नमयः कन्दो येषां ते रिष्ठरत्नमचकन्दाः, तथा वैडूर्यो-वैडूर्यरनमयो रुचिरः स्कन्धो येषां ते तथा, ततः पूर्वपदेन कर्मधारयसमासः, 'सुजायवरजायरूवपढमगबिसालसाला' सुजातं-मूलद्रव्यशुद्धं वरं-प्रधानं यज्जातरूपं तदासका प्रथमका-मूलभूता विशाला शाला-शाखा चेषां ते सुजातवरजातरूपप्रथमकविशालशालाः 'नानामणिरयणविविहसाहप्पसाहवेरुलियपसतवणिजपत्तवेंटा'नानामणिरत्नानां नानामगिरनामिका विविधाः शाखा: प्रशाखाश्च येषां ते तथा, वैडूर्याणिवैडूर्यमयानि पत्राणि येषां वे तथा, तथा तपनीयानि-तपनीयमयानि पत्रवृन्तानि येषां ते तथा, तत: पूर्ववत्सदद्वयपदद्वयमीलनेन कर्म