________________
-%A5%****
सुधर्मासभाया अपि द्रष्टव्यम् ॥ 'तेसि णमित्यादि, तेषां मुखमण्डपानां पुरतः प्रत्येकं २ प्रेक्षागृहमण्डपः प्रज्ञप्तः, तेऽपि च प्रेक्षागृह
मण्डपा अर्द्धत्रयोदश योजनान्यायामेन, सक्रोशानि षड् योजनानि विष्कम्भेन, सातिरेके द्वे योजने ऊर्द्धमुस्लेिन, प्रेक्षागृइमण्डपानां लय भूमिभागवर्णनं पूर्ववत्ताववाच्यं यानन्मणीनां स्पर्शः। तेसि ण'मित्यादि, तेषां च बहुसमरमणीयानां भूमिभागानो बहुमध्यदेशभागे
प्रत्येक प्रत्येक वनमय: 'अक्षपाटक' चतुरनाकारः प्रजप्तः, तेषां चाक्षपाटकानां बहुमध्यदेशभागे प्रत्येक प्रत्येक मणिपीठिकाः प्रज्ञप्ताः, साश्च मणिपीठिका योजनमेकमायामविष्कम्भाभ्यामर्द्धयोजनं बाइल्येन 'सव्वमणिमईओं' इति सर्वासना मणिमय्यः 'अच्छा' इत्यादि विशेषणकदम्बकं प्राग्वत् ॥'तासि णमित्यादि, तासां मणिपीठिकानामुपरि प्रत्येकं प्रत्येकं सिंहासनं प्रज्ञप्तं, तेषां च सिंहासनानां | वर्णनं परिवारश्च प्राग्वद्वक्तव्यः, तेषां च प्रेक्षागृहमण्डपानामुपरि अष्टावष्टौ स्वस्तिकादीनि मङ्गलकानि प्रज्ञतानि, कृष्णचामरध्वजादि च प्राग्वद्वक्तव्यम् ॥ 'तेसि णमित्यादि, तेषां प्रेक्षागृहमण्डपानां पुरतः प्रत्येक प्रत्येक मणिपीठिकाः प्रज्ञप्ताः, ताश्च मणिपीठिका: प्र
सेकं द्वे द्वे योजने आयामविष्कम्भाभ्यां योजनमेकं बाहल्येन सर्वासना मणिमय्यः अच्छा इत्यादि प्राम्बत् ॥ 'तासि णमित्यादि, ४ तासां मणिपीठिकानामुपरि प्रत्येकं प्रत्येकं चैत्यस्तूपाः प्रनताः, ते च चैत्यस्तूपाः सातिरेके द्वे योजने अर्द्ध मुच्चैस्त्वेन द्वे योजने आया
मविष्कम्भाभ्यां शङ्खाङ्ककुन्दबकरजोऽमृतमथितफेनपुखसंनिकाशाः स मना रनमया अच्छाः श्लक्ष्णा इत्यादि प्राग्वत् ॥ 'तेसि ण'मित्यादि, तेषां चैत्यस्तूपानामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि प्राग्वत् ॥ 'तैसि णमित्यादि, तेषां चैत्यK स्तूपानां प्रत्येक प्रत्येक 'चतुर्दिशि चतसपु दिक्षु एकैकस्यां दिशि एकैकमणिपीठिकाभावेन चतस्रो मणिपीठिकाः प्राप्ताः, ताश्च
मणिपीठिका योजनमायामविष्कम्भाभ्यामद्धे योजनं बाहल्येन सर्वात्मना मणिमय्यः अच्छा इत्यादि प्राग्वत् ॥ 'तासि णमित्यादि,
***
GA
*
*
*