________________
******
मलदामकलावा' इति आ-अवाल् अधोभूमौ सक्त आसक्तो भूमौ लग्न इत्यर्थः कई सक्त उत्सतः-उल्लोचतले उपरिसंघद्ध इत्यर्थः, विपुलो-विस्तीर्णः वृत्तो-बर्मुल: 'बम्धारिय' इति प्रलम्बितो माल्यदामकलाप:-पुष्पमालासनूहो यस्यां सा असक्तोसक्तविपुलवृत्तवग्पारितमाल्यदामकलापा, तथा पश्चवर्णेन सरसेन-सच्छायेन सुरभिणा मुक्तेन-क्षिसेन पुष्पपुजलक्षणेनोपचारेण-पूजया कलिता पचवर्णसरससुरभिमुक्तपुष्पपुजोपचारकलिता 'कालागुरुपवरकुन्दुरुकतुरुचधूवमयमवगंधुद्धयाभिरामा सुगंधवरगंवगंधिया गंधपट्टिभूया' इति प्राग्वत् , 'अच्छरगणसंघसंविकिपणा' इति अप्सरोगणानां स-समुदायस्तेन सम्यग-रमणीयतया विकीर्णाव्याता दिव्यमुदियसहसंपणादिया' इति दिव्यानां त्रुटितानां-आतोद्यानां वेणुवीणामृदनादीनां ये शब्दास्तः सम्यक्-श्रोत्रमनोहारितया प्रकर्षण नादिता-शब्दवती दिव्यत्रुटितसंप्रणादिता 'अकछा सहा जाब पडिरूवा' इति प्राग्वत् ॥ 'तीसे गं सभाए णमित्यादि, स-* भायाः सुधर्मायाः 'त्रिदिशि' तिसृथु दिक्षु एकैकस्यां दिशि एकैकद्वारभावेन त्रीणि द्वाराणि प्रज्ञतानि, तद्यथा-एकं पूर्वस्यामेकं दक्षि-3 णस्थामेकमुत्तरस्याम् ॥ 'ते णं दारा' इत्यादि, तानि द्वाराणि प्रत्येक प्रत्येक वे द्वे योजने ऊर्द्ध मुञ्चैस्त्वेन योजनमेकं विष्कम्भेन 'तावइयं चेवेति योजनमेकं प्रवेशेन 'सेया वरकणगथूमियागा' इत्यादि प्रागुक्तं द्वारवर्णनं तदेतावद्वक्तव्यं यावदनमाला इति ॥ "तेसि ण'मित्यादि, तेषां द्वाराणां पुरतः प्रत्येकं प्रत्येक मुखमण्डप: प्रज्ञप्तः, ते च मुखमण्डपा अर्द्धत्रयोदश योजनानि आयामेन, षड् यो नानि सक्रोशानि विष्कम्भेन, सातिरेके वे योजने ऊर्दु मुस्त्वेन, एतेषामपि 'अणेगखंभसयसग्निविट्ठा' इत्यादि वर्णनं सुधर्माया: सभाया इव निरवशेषं द्रष्टव्यं, तेषां मुखमण्डपानामुल्लोकवर्णनं बहुसमरमणीयभूमिभागवर्णनं च यावन्मणीना स्पर्श: प्राग्वत् ॥ 'तेसि ण'मित्यादि, तेषां मुखमण्डपानामुपरि अष्टावष्टौ मालकानि स्वस्तिकादीनि प्रजातानि, सान्येबाह-तंजहे'लादि, एतच्च विशेषणं