________________
करत्नानि खचितानि यत्र स नानामणिकनकरत्नखचितः, निष्ठान्तस्य परनिपातो भार्यादिदर्शनात्, नानामणिकनकरत्नखचित: उज्यलो - निलो बहुसम: - अत्यन्तसमः सुविभक्तो निचितो - निबिडो रमणीय भूमिभागो यस्यां सा नानामणिकनकरत्नखचितोज्जलबहुसमसुविभक्त (निचितरमणीय) भूमिभागा 'ईहा मिगडसह तुरगनर मगर विगवालग किन्नरहरु सरभचमरकुञ्जरवणलयपड मलय भतिचित्ता' इति तथा स्तम्भोग तया - स्वम्मीपरिवर्त्तिन्या वज्रवेदिकायाकारमय्या वैदिकया परिगता सती याऽभिरामा स्वम्भोगतवेदिकापरिगताभिरामा 'बिज्जाहरजमलजुगलजंतजुताविव अश्विसदस्समालणीया रूवगसहस्सकलिया भिमाणा भिन्भिसमाणा | चक्खुकोयणलेसा सुहफासा सस्सिरीयरूवा' इति प्राग्वत् 'कंचणमणिरयणथूभियागा' इति कावनमणिरत्नानां स्तूपिका- शिखरं यस्याः सा काचनमणिरस्तूपिकाका 'नाणाविपंचवण्णघंटापडागपरिमंडियग्गसिहरा' नानाविधाभिः - नानाप्रकाराभिः पञ्चवर्णाभिर्घण्टाभिः पताकाभिश्च परि-सामस्त्येन मण्डितममशिखरं यस्याः सा नानाविधपञ्चवर्णघण्टापता का परिमण्डिता शिखरा 'धवला' श्वेता मरीचिकवचं - किरणजालपरिक्षेपं विनिर्मुश्वन्ती 'लाउलोइयमहिया' इति लाइयं नाम यद् भूमेर्गोमयादिना उपलेपनम् उद्योइथं कु ड्यानां मालस्य च सेटिकादिभिः संसृष्टीकरणं लाउलोइयं ताभ्यामित्र महिला -पूजिता लाउल्लोइयमहिता, तथा गोशीर्षेण - गोशीर्षनाम चन्दनेन सरस रक्तचन्दनेन दर्दरेण - बहलेन चपेटाकारेण वा दत्ताः पञ्चाङ्गुलयतला - हस्तका यत्र सा गोशीर्षकसरसरक्तचन्दनददरदत्तपञ्चाङ्गुलितला, तथा उपचिता- निवेशिता वन्दनकलशा - मङ्गलकलशा यस्यां सा उपचितवन्दनकलशा 'चंदणघडसुकयतोरणपडिदुवारदेसभागा' इति चन्दनवदैः - चन्दनकलशैः सुकृतानि - सुष्ठु कृतानि शोभनानीति तात्पर्यार्थः यानि तोरणानि तानि चन्दनघटसुकृतानि तोरणानि प्रतिद्वारदेशभागे यस्यां सा चन्दनघट सुकृत तोरणप्रतिद्वारदेशभागा तथा 'आस सोसत वट्टवग्धारिय