________________
= 41
40X15496*XXIGEMAAK
उत्तरेणवि, तासु णं गोमाणसीसु बहवे सुवण्णरुप्पमया फलगा पं० जाव तेसु णं वइरामएसु नागदंतएसु बहये रयतामया सिकता पण्णत्ता, तेसु णं रयतामएसु सिकएस यहवे वेरुलियामइओ धूवघडिताओ पण्णत्ताओ, ताओ णं धूवघडियाओ कालागुरुपवरकुंदुरुकतुरुक जाव घाणमणणिचुड़करेणं गंधेणं सब्बतो समंता आपूरेमाणीओ चिट्ठति । सभाए णं सुधम्माए अंतो बहुसमरमणिजे भूमिभागे पण्णसे जाव मणीणं फासो उल्लोया पउमलयभत्तिचित्ता जाव सव्य
तवणिजमए अच्छे जाव पडिरूवे ॥ (सू० १३७) 'तस्स ण'पियारि, तस्य मूलपासाबादजवस 'उचारपूर्वलम्' ईशानकोण इत्यर्थः, 'अत्र' एतस्मिन् भागे विजयस्य देवस्य योन्या | सभा सुधर्मा नाम विशिष्टच्छन्दकोपेता साऽर्द्धत्रयोदशयोजनान्यायामेन षट सक्रोशानि योजनानि विष्कम्भेन नव योजनानि ऊद्दे मुझेस्वेन 'अणेगे'त्यादि अनेकेषु स्तम्भशतेषु सनिविष्ठा अनेकस्तंभशतसन्निविष्टा 'अन्भग्गयमुकयवरवेझ्या तोरणवररइयसालभंजिया सुसिलिडविसिडलहसंठियपसत्यवेरुलियविमलखंभा' अभ्युद्धता-अतिरमणीयतया द्रष्टणां प्रत्यभिमुखमुत्-प्राबल्येन स्थिता सुकृतेव सुकृता निपुणशिल्पिरचितेवेति भावः, अभ्युद्गता चासो सुकृताच अभ्युद्गतसुकता वनवेदिका-द्वारमुण्डकोपरि वचरनमयी वेदिका तोरणं चाभ्युद्गतसुकृतं यत्र सा तथा, तथा चराभि:-प्रधानाभिः रचिताभिः-विरचिताभिः रतिदाभिर्वा सालमश्चिकाभिः सुश्लिष्टर-संबद्धा विशिष्ट-प्रधानं लष्ठं-मनोज्ञं संस्थितं-संस्थानं येषां ते विशिष्टलष्टसंस्थिताः प्रशस्ता:-प्रशंसारपदीभूता वैडूर्यस्तम्भाः -वैडूर्यरत्नमयाः | स्तम्भा यस्यां सा वररचितशालभलिकासनिष्टविशिष्टलष्टसंस्थितप्रशस्तवैद्रयस्तम्भा, ततः पूर्वपदेन कर्मधारयः, तथा नानामणिकन