________________
प्रतीता:, भिण्डमाल:-शस्त्रजातिविशेषः, अत्र सवाणिगाथा कचित्पुस्तकेषु-"मुग्गरमुसुंढिकरकयअसिसत्तिहलं गयामुसलचका नारायकुंततोमरसूलल उडभिंडिमाला य ॥१॥” गतार्था, नवरं 'करकय'त्ति ककचं करपत्रमित्यर्थः, पृथक्वं विकुर्वन्तो मुद्ररूपाणि वा यावत् भिण्डमालरूपाणि वा, तान्यपि सदृशानि, (समानरूपानि कोसदशादिम) समरणि, तर सत्येवानि' परिमितानि न 'अस-ID हुयेवानि' सङ्ख्यातीतानि, विसदृशकरणेऽसङ्खयेयकरणे वा शक्त्यभावात् , तथा 'संबद्धानि' वासनः शरीरसंलमानि 'नासंबद्धानि' न स्वशरीरात्पृथग्भूतानि, स्वशरीरात्पृथग्भूतकरणे शक्त्यभावात् , विकुर्वन्ति, विकुर्विवाऽन्योऽन्यस्य कायमभिन्नन्तो वेदनामुदीरयन्ति, किंविशिष्टामित्याह-'उज्वलां' दुःखरूपतया जाज्वल्यमानां सुखलेशेनाप्यकलङ्कितामिति भावः, 'विपुलो' सकलशरीरव्यापितया | विस्तीणी 'प्रगाढा' प्रकर्षेण मर्मप्रदेशव्यापितवाऽतीवसमवगाढा कर्कशामिव कर्कशां, किमुक्तं भवति? यथा कर्कश: पापाणसंघर्ष: शरीरस्य खण्डानि त्रोटयति एवमालप्रदेशान त्रोटयन्तीव या वेदनोपजायते सा कर्कशा तां, कटुकामिव कटुको पित्तप्रकोपपरिकलितवपुषो रोहिणीं-कटुद्रब्यमिओपभुज्यमानमतिशयेनाप्रीतिजनिकामिति भावः, तथा 'परुषां मनसोऽतीव रौक्ष्यजनिक 'निष्ठुराम्' अशक्यप्रतीकारतया दुर्भदा 'चण्डा' रुद्रां रौद्राध्यवसायहेतुत्वात 'तीनाम्' अतिशायिनी 'दुःखां' दुःखरूपां 'दुर्गा' दुर्लस्वामत एव ||RI दुरधिसह्याम् , एवं पृथिव्यां पृथिव्यां तावद्वक्तव्यं यावत्पञ्चम्याम् । 'छडसत्तमीसु ण'मित्यादि, षष्ठसप्तम्योः पुनः पृथिव्योनायिका: बहूनि महान्ति गोमयकीटप्रमाणत्वात् , 'लोहितकुन्थुरूपाणि' आरक्त कुन्थुरूपाणि वनमयतुण्डानि, गोमयकीटसमानानि विकुर्वन्ति, विकुर्विला 'अन्योऽत्यस्य' परस्परस्य 'कार्य' शरीरं समतुरङ्गा इवाचरन्त: समतुरङ्गायमाणा:, अश्वा इवान्योऽन्यमारुहन्त इत्यर्थः, 'खाममाणा खायमाणा' भक्षयन्तो भयन्तोऽन्तरन्त: 'अनप्रवेशयन्तः' अनुग्रविशन्त: 'सयपोरागकिमिया इव' शतपर्वकृमय
k