________________
उक्को० तेत्तीस सागरोषमाई ठिती, एयं सव्वं भाणियव्वं जाव सवट्टसिद्धदेवन्ति ॥ जीवे णं भंते! जीवेत्ति कालतो केवचिरं होइ ?, गोयमा ! सम्बड, पुढविकाइए णं भंते! पुढविकाइएन्ति कालतो के चिरं होति ?, गोयमा । सव्वर्द्ध, एवं जाव तसकाइए ॥ ( सू० १०१ ) । पप्पन्नपुढषिकाइया णं भंते! केवतिकालस्स पिल्लेवा सिता ?, गोयमा ! जहणपदे असंखेज्जाहिं उस्सप्पिजिओसप्पिणीहिं उकोसपर असंखेजाहिं उस्सप्पिणी ओसप्पिणीहिं, जहन्नपदातो उक्को पर असंखेखगुणा, एवं जाघ पप्पन्नवाउक्काश्या । पप्पनयणप्फकाइयाणं भंते! केवतिकालस्स निलेवा सिला?, गोयमा ! पप्पन्नवण० जणपदे अपदा उक्कोसपदे अपना, पप्पन्नवणष्फतिकाहari urf निल्लेषणा | पकाहा पुन्हा जहण भावमसतपुटुस्स उोसपदे सागरोवमसतपुत्तस्स, जहष्णपदा उक्कोसपदे विसेसाहिया ॥ ( सू० १०२ )
'कविहा णमित्यादि, कतिविधा णमिति पूर्ववत् भदन्त ! पृथिवी प्रज्ञप्ता ?, भगवानाह - गौतम ! षडिधा प्रशप्ता, तद्यथा- 'ऋणपृथिवी मृद्वी चूर्णितलोष्टकल्पा, 'शुद्धपृथिवी' पर्वतादिमध्ये, मनःशिला - लोकप्रतीता, बालुका-सिकतारूपा, शर्करा - गुरुण्डप्रथिवी, 'खरापृथिवी' पाषाणादिरूपा ॥ अधुना एतासामेत्र स्थितिनिरूपणार्थमाह – 'सह पुढवीकाइयाण' मित्यादि, लक्ष्णपृथिवीकायिकानां भदन्त ! कियन्तं कालं स्थितिः प्रप्ता १, भगवानाह गौतम ! जयन्येनान्तर्मुहूर्त्तमुत्कर्षत एक वर्षसहस्रं । एवमनेनाभिलापेन शेषाणामपि पृथिवीनामनया गाथया उत्कृष्टमनुगन्तव्यं, तामेव गाथामाह - 'सहा य' इत्यादि, ( सण्हा य सुवालुअ मणोसिला