________________
उरिदिया पं.दिया । से किं तं बेइंदिया?, २ अणेगविधा पण्णत्ता, एवं जं व पण्णवणापदे तं चेव निरचसेसं भाणितव्वं जाय सव्वट्टसिद्धगदेवा, सेतं अणुसरोववाइया, सेतं देवा, सेतं पंचेंदिया, से तं तसकाइया ॥ (सू०१००) 'कविता 'मित्यादि, कतिविधा भदन्त ! संसारसमापनका जीवा: प्रज्ञप्ता:१, भगवानाह-गौतम! षडविधाः प्रशसास्तद्यथापृथिवीकायिका अपकाथिका यावत्रसकायिकाः । अथ के ते पृथिवीकायिकाः, इत्यादि प्रज्ञापनागतं प्रथम प्रशापनापदं निरवशेष वक्तव्यं यावदन्तिम 'सेतं देवा' इति पदम् || सम्प्रति विशेषाभिधानाय भूयोऽपि पृथिवीकायविषयं सूत्रमाह
कतिविधा णं भंते ! पुढची पण्णता?, गोयमा! छव्विहा पुढवी पण्णता, तंजहा-सहापुढवी सुद्धपुढवी वालुयापुढवी मणोसिलापु० सकरापु० खरपुढवी ॥ सहापुढवीणं भंते! केवतियं कालं ठिती पण्णत्ता, गोयमा! जह० अंतोमु० उकोसेणं एगं वाससहस्सं । सुद्धपुद्धबीए पुच्छा, गोयमा! जह. अंतोमु० उक्को बारस याससहस्साई । वालुयापुढवीपुच्छा, गोयमा! जह• अंतोमु० उक्को चोद्दस वाससहस्साई। मणोसिलापुढवीणं पुच्छा, गोयमा! जह अंतोमु० उको सोलस वाससहस्साई । सकरापुढवीए पुच्छा, गोयमा! जह० अंतोमु० उको अट्ठारस वाससहस्साहं । खरपुढविपुच्छा, गोयमा! जह० अंतोमु उन्को० बावीस वाससहस्साई ॥ नेरइयाणं भंते! केवतियं कालं ठिती पण्णसा?, गोयमा! जह० दस वाससहस्साई