________________
नव ओवासंतराई' इति वक्तव्यं शेषं तथैव, उक्तन--"जावइ उदेह सूरो जावइ सो अस्थमेइ अवरेणं । तियपणसत्तनवगुणं काउं पत्तेय पत्तेयं ॥ १॥ सीवालीस सहस्सा दो य सया जोयणाण तेवदा । इगवीस सहिभागा कक्खडमाइंमि पेच्छ नरा ॥ २ ॥ एवं दुगुणं काउं गुणिजए तिपणसत्तमाईहिं । आगयफलं च जं तं कमपरिमाणं वियाणाहि ॥ ३ ॥ चत्सारिवि सकमेहिं चंडादिगईहिं जति छम्मासं । तवि य न जंति पारं केसिंचि सुरा विमाणाणं ॥ ४ ॥” अस्यां तृतीयप्रतिपचौ तिर्यन्योन्यधिकारे प्रथमोद्देशकः ॥ उक्त: प्रथमोदेशकः, इदानी द्वितीयस्यावसरः, तत्रेदमादिसूत्रम्
कतिविहा णं भंते ! संसारसमावण्णगा जीवा पण्णत्ता?, गोयमा ! छव्विहा पण्णासा, संजहा-पु. दविकाइया जाव तसकाइया । से किं तं पुढविकाइया?, पुढधिकाइया दुथिहा पणत्ता, तंजहामुटुमपुदविकाइया यादरपुढविकाझ्या य । से कितं सुरमधिकाइया , २ युधिहा पण्णता, तंजहा--पजत्तगा य अपनत्तगा य, सेसं सुहमपुढविकाइया । से किं तं चादरपुढविधाइया?, २ दुविहा पण्णत्ता, संजहा-पलत्तगा य अपजत्तगा य, एवं जहा पण्णवणापदे, सण्हा सत्सविधा पण्णत्ता, खरा अणेगविहा पन्नत्ता, जाव असंखेना.सेत्तं बादर पढविष्काइया।
। बादर पुढविकाइया । सेत्तं पुदविकाइया । एवं चेव जहा पण्णवणापदे तहेव निरवसेसं भाणितव्वं जाव वणप्फतिकाइया, एवं जाय जत्थेको तत्थ सिता संखेजा सिय असंखेजा सिता अणंता, सेत्तं यादरवणप्फतिकाइया, से तं वणस्सइकाइया । से किं तं तसकाइया ?, २ चउबिहा पण्णत्ता, तंजहा—येइंदिया तेइंदिया च