________________
रणाय देवस्यैको विक्रमः परिकल्प्यते, स चैवंप्रमाण:-द्वेलले ज्यशीतिः सहस्राणि पश्च शतानि अशीत्यधिकानि योजनानाम् एकस्य व योजनस्यः षष्टिभागाः षट् २८३५८० १६. इति ।। 'से णं देवे' इत्यादि, 'स'विवक्षितो देवः 'तया' सकलदेवजनप्रसिद्धचा उत्कृ
टया त्वरितया चपलया चण्डया शीघ्रया उद्धतया जवनया छेकया दिव्यया देवगया, अमीषा पदानामर्थः प्राग्वद्भावनीयः, व्यतित्रजिन व्यसिमजा जपन्धत एका वा बई वा यावदुस्कयतः षण्मासान् यावद् 'व्यतिब्रजेत्' गच्छेत् , तत्रैवं गमने अ [अन्थानमा
४००.] स्त्येतद् यथैकं किश्चन विमानं पूर्वोक्तानां विमानानां मध्ये 'व्यतिब्रजेत्' अतिक्रामेत्, तस्य पारं लभेदेति भावः, तथाsस्त्येतद् यथैककं विमानं न व्यतिनजेत् , न तस्य पारं लभेत, उभयत्रापि जातावेकवचनं, ततोऽयं भावार्थः-उक्तप्रमाणेनापि क्रमेण यथोक्तरूपयाऽपि च गत्या पण्मासानपि यावदधिकृतो देवो गच्छति तथापि केषाश्चिद्विमानानां पारं लभते केपाश्चित्पार न लभते इति, एतावन्महान्ति तानि विमानानि प्रज्ञाप्तानि हे श्रमण! हे आयुष्मन् ! ।। 'अस्थि णं भंते !' इत्यादि, सन्ति भदन्त ! विमानानि स्वस्तिकानि स्वस्तिकावर्षानि स्वस्तिकप्रमाणि स्वस्तिककान्तानि स्वस्तिकवर्णानि स्वस्तिकलेश्यानि स्वस्तिकध्वजानि स्वस्तिकशृङ्गाराणि स्वस्तिकशिष्टानि स्वस्तिककूटानि स्वस्तिकोत्तरावतंसकानि', 'हंता अस्थि' इत्यादि. समस्त प्राम्वत् , नवरमत्र 'एवड्याई पंच ओवासंतराई' इति कण्ठ्यं, उदयास्तापान्तरालक्षेत्रं पश्चगुणं क्रियत इति भावः ॥ 'अस्थि णं भंते! इत्यादि, सन्ति भदन्त ! विमानानि कामामि कामावर्वानि कामप्रभाणि कामकान्तानि कामवर्णानि कामलेश्यानि कामध्वजानि कामशृङ्गाराणि कामशिष्टानि कामकूटानि कामोत्तरावतंसक्रानिी, "इंता अत्थि' इत्यादि सर्व पूर्ववत नबरमत्रोदयास्तापान्तरालक्षेत्र सप्तगुणं कर्तव्यं, शेषं तथैव ।। 'अस्थि णं भंते।' इत्यादि, सन्ति भदन्त ! विजयवेजयन्तजयन्तापराजितानि बिनानानि, 'हंता अस्थी'त्यादि प्राग्वत्, नबरमत्र 'एवइयाई