________________
तिए सूरिए उदेइ एवइयाई नव ओवासंतराई, सेसं तं चेव, नो वेव णं ते विमाणे बीईवएजा एमहालया णं विमाणा पण्णत्ता, समणाउसो ! ।। (सू० ९९ ) तिरिक्खजोणियउद्देसओ पढमो ॥ 'अस्थि णं भंते' इत्यादि, अस्तीति निपातो बह्नर्थे 'सन्ति' विद्यन्ते णमिति वाक्यालङ्कारे 'विमानानि' विशेषतः पुण्यप्राणिभिर्मन्यन्ते तद्गतसौख्यानुभवनेनानुभूयन्ते इति विमानानि तान्येव नामग्राहमाह-अचषि-अर्चिर्नामानि एवमर्चिरावर्त्तानि अर्चिःप्रभाणि अर्चिः कान्तानि अर्चिर्वर्णानि अर्चिर्लेश्यानि अर्चिर्श्वजानि अर्चिः शृङ्गा (राणि) अर्चि: सृ ( शिष्टानि अर्चिः कूदानि अर्चिरुत्तरावतंसकानि सर्वसया एकादश नामानि भगवानाह – 'हंता अस्थि' इंतेति प्रत्यवधारणे अस्तीति निपातो बह्नर्थे सन्त्येवैदानि विमानानीति भावः । 'केमहालया ण'मित्यादि, किंमहान्ति कियत्प्रमाणमहत्त्वानि णमिति पूर्ववत् भदन्त ! तानि विमानानि प्रप्तानि ?, भगवानाह - गौतम ! 'जाव य उएइ सूरो' इत्यादि, जम्बूद्वीपे सर्वोत्कृष्टे दिवसे सर्वाभ्यन्तरे मण्डले वर्त्तमानः सूर्यो यावति क्षेत्रे उ| देति यावति च क्षेत्रे सूर्योऽस्तमुपयाति एतावन्ति त्रीणि अवकाशान्तराणि उदयास्तमितप्रमितमधिकृतं क्षेत्रं त्रिगुणमित्यर्थः, अस्त्येतद्- बुषा परिभावनीयमेतद् यथैकस्य विवक्षितस्य देवस्यैको विक्रमः स्यात्, तत्र जम्बूद्वीपे सर्वोत्कृष्ठे दिवसे सूर्य उदेति सप्तचत्वारिंशत्सहस्राणि द्वे शते त्रिषष्ट्यधिके योजनानामेकस्व च योजनस्यैकविंशतिः षष्टिभागा एतावति क्षेत्रे, उक्तव – “सीयालीस सहरसा, दोणि संया जोयणाण तेवट्टी । इगवीस सट्टिभागा कक्कडमाईमि पेच्छ नरा ॥ १ ॥ ४७२६३६, एतावत्येव क्षेत्रे तस्मिन् सर्वोकुष्टे दिवसेऽस्तमुपयाति तत एतत्क्षेत्रं द्विगुणीकृतमुदयास्तापान्तराप्रमाणं भवति, तथैतावत्-चतुर्नवतिः सहस्राणि पञ्च शतानि षशित्यधिकानि योजनानामेकस्य च योजनस्य [च] द्वाचत्वारिंशत्पष्टिभागाः ९४५२६६ एतावत्रिगुणीकृतं यथोक्तविमानपरिमाणक