________________
-
-
-..
कल्पदेवपुरुषा: सङ्खयेयगुणाः, तेभ्योऽपि प्राणतकल्पदेवपुरुषाः सङ्रेयगुणाः, तेभ्योऽप्यानवकल्पदेवपुरुषाः सोयगुणाः, अनापि प्राणतफल्पापेक्षया सहयगुणवं कृष्णपाक्षिकाणां दक्षिणस्यां दिशि प्राधुर्येण भावान् , एते च सर्वेऽप्यनुत्तरक्मिानवास्सादय आनतकल्पवासिपर्यन्तदेवपुरुषाः प्रत्येक क्षेत्रपल्योपमासययभागवर्तिनमःप्रदेशराशिप्रमाणा द्रष्टव्याः, "आणयपाणयमाई पल्लरसासंखभागो उ" इति वचनात् , केवलमसोयो भागो विचित्र इति परस्परं यथोक्तं सङ्घषेयगुणलं न विरुध्यते, आनतकल्पदेवपुरुपेभ्यः सहस्रारकल्पवासिदेवपुरुषा असहयगुणाः, धनीकृतस्य लोकस्यैकप्रादेशिक्याः श्रेणेरसङ्ख्यतमे भागे यावन्त आकाशप्रदेशास्तावत्प्रमाणत्वात्तेषां, तेभ्योऽपि महाशुक्रकल्पवासिदेवपुरुषा असञ्जयगुणाः, बृहत्तरश्रेण्यसलयेयमागाकाशप्रदेशराशिप्रमाणत्वात् , कथमेतत्प्रत्येयमिति चेदुच्यते-विमानबाहुल्यात, तथाहि-पट सहस्राणि विमानानां महनारकल्पे चत्वारिंशत्सहस्राणि महाशुक्रे, अन्यथाधोविमानवासिनो देवा बहुबहुतराः स्तोकस्तोकतरा परिसनोपरितनविमानवासिनस्तत उपपद्यन्ते सहस्रारफल्पदेवपुरुषेभ्यो महाशुक्रकल्पवासिदेवपुरुषा असङ्ख्येयगुणाः, तेभ्योऽपि लान्तककल्पदेवपुरुषा असञ्जयेयगुणाः, बृहत्तमश्रेण्यसाधेय-18 भागवर्तिनभःप्रदेशराशिप्रमाणत्वात् , तेभ्योऽपि ब्रह्मलोककल्पवासिदेवपुरुषा असङ्खयेयगुणाः, भूयोबृहत्तमश्रेण्यसमधेयभागवल्- | काशप्रदेवराशिप्रमाणत्वात्, तेभ्योऽपि माहेन्द्रकल्पदेवपुरुषा असङ्खयेयगुणाः, भूयस्तरबृहत्तमनभःश्रेण्यसलधेयभागगवाकाशप्रदेशमानत्वात् , तेभ्यः सनत्कुमारकल्पादेवा असहयगुणाः, विमानबाहुल्यात, तथाहि-द्वादश शतसहस्राणि सनत्कुमारकल्पे विमान नामष्टौ शतसहस्राणि माहेन्द्रकल्पे अन्यच दक्षिणदिग्भागवी सनत्कुमारकल्पो माहेन्द्रकल्पश्चोत्तरदिग्वी दक्षिणस्यां च दिशि बहवः
१आनतप्राणतादयः पस्मोपमस्यासंख्यो भागस्तु,