________________
यते अनुत्तरविमानवासिदेवपुरुषापेक्षया वृहत्तरक्षेत्रपल्योपमासळ्येयभागवर्तिनभःप्रदेशराशिप्रमाणा उपरितनौवेयकप्रस्तटे देवपुरुषाः । (संख्येयगुणा) पवमुत्तराषि भावना विधंया, वेभ्यो मध्यमभवेयप्रसाटदेवपुरुषाः सोयगुणाः, तेभ्योऽप्यधस्तनौवेयकप्रस्तटदेव-15 पुरुषाः सोयगुणाः, वेभ्योऽयच्युतफल्पदेवपुरुषाः सद्ध्येयगुणाः, तेभ्योऽप्यारणकल्पदेवपुरुषाः सम्येयगुणाः, यद्यप्यारणाच्युतकस्पो समश्रेणीको समविमानसङ्ख्याको च तथाऽपि कृष्णपाक्षिकास्तथाखाभाव्यात्प्राचुर्येण दक्षिणस्यां दिशि समुत्पद्यन्ते । अथ है के ते कृष्णपाक्षिका: ?, उच्यते, इह द्वये जीवाः, तद्यथा-कृष्णपाक्षिकाः शुलपाक्षिकाच, नत्र येषां किश्चिदूनोऽपापुद्गलपरावर्तः संसारस्ते शुलपाक्षिकाः, इतरे दीर्घसंसारभाजिनः कृष्णपाक्षिकाः, उक्तश्च--"जेसिमबद्धो पुग्गलपरियट्टो सेसओ य संसारो । सुरुपक्खिया खलु अहिए पुण कण्हपक्खीया ॥१॥" अत एव स्तोकाः शुक्लपाक्षिकात, अल्पसंसाराणां स्तोकानामेव सम्भवात् , बहवः कृष्णपाक्षिकार, दीर्घसंसाराणामनन्तानन्तानां भावात् , अथ कथमेतदवसातब्यं यथा कृष्णपाक्षिकाः प्राचुर्येण दक्षिणस्यां विशि समुत्पद्यन्ते, उच्यते, तथास्वाभाव्यात, तच तथास्वाभाव्यमेवं पूर्वाचार्ययुक्तिभिरुपबृंहितं-कृष्णपाक्षिकाः खलु दीर्घसंसारभाजिन उच्यन्ते, दीर्घसंसारमाजिनश्च बहुपापोदयात, बहपापोदयास करकर्माणः, क्रूरकर्माणश्च प्रायस्तथास्वाभाच्याद् तद्भवसिद्धिका अपि दक्षिणस्यां विशि समुत्पद्यन्ते, यत उक्तम्-पायमिह करकम्मा भवसिद्धीयावि दाहिणिलेसु । नेरइयतिरियमणुया सुराइठाणेसु गच्छति ॥१॥" ततो दक्षिणस्यां दिशि प्रान्ग्रेण कृष्णपाक्षिकाणां सम्भवादुपपद्यते-अच्युतकल्पदेवपुरुषापेक्षयाऽऽर
ACCECR
| येषामपार्थः पुद्रलपरावर्सः शेष एव संसारः। ते शुलपाक्षिकाः खलु अधिक पुनः कृष्णपाक्षिकाः॥१॥२ प्राय इह क्रूरकर्माणो भवसिद्धिका अपि दाक्षिगामेछु । नरयिकविर्यकमनुलासरदिस्थानेषु आच्छन्ति ॥ १ ॥
EXC