________________
समुत्पद्यन्ते कृष्णपाक्षिकाः, तत उपपद्यन्ते माहेन्द्रकल्पात्सनत्कुमारकल्पे देवा असङ्ख्येयगुणाः, एते च सर्वेऽपि सहस्रारकल्पवासिदेवादयः सनत्कुमारकल्पवासिदेवपर्यन्ताः प्रत्येकं स्वस्थाने चिन्त्यमाना चनीकृतलोकैकनेण्यसङ्ख्थेयभागगताकाशप्रदेशराशिप्रमाणा द्र
श्याः, केवल श्रेण्यसहयभागोऽसोयभेदभिन्नस्तत इत्थमसलयेयगुणतयाऽल्पबहलमभिधीयमानं न विरोधभाक, सनत्कुमारकल्पदेवपुरुपेभ्य ईशानकरूपदेवपुरुश असङ्खयेयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशिसम्बन्धिनि द्वितीये वर्गमूले तृतीयेन वर्गमूलेन * गुणिते यावान् प्रदेशराशिस्तावत्सङ्ख्याकासु घनीकृतस्य लोकस्यैकप्रादेशिकीषु श्रेणिषु यावन्तो नमःप्रदेशातेषां यावान् द्वात्रिंशत्तमो | भागसावत्प्रमाणत्वात् , तेभ्यः सौधर्मकल्पवासिदेवपुरुषाः सङ्खधेयगुणाः, विमानमाहुल्यात् , तथाहि-अष्टाविंशतिः शतसहस्राणि | विमानानामीशानकल्पे द्वात्रिंशच्छतसहस्राणि सौधर्मकल्पे, अपि च दक्षिणदिग्वर्ती सौधर्मकल्प ईशानकल्पश्चोत्तरदिग्वी, दक्षिणस्यां च दिशि बहवः कृष्णयाशिल इत्यान, नाशनायासदेवपुगतः सौधर्मकल्पवासिदेवपुरुषाः सोयगुणाः, नंन्वियं | युक्तिः सनत्कुमारमाहेन्द्रकल्पयोरप्युक्ता, परं तत्र माहेन्द्रकल्पापेक्षया सनत्कुमारकल्पे देवा असोयगुणा उक्ता इह तु सौधर्मे कल्पे | सोयगुणास्तदेतत्कथम् ?, उच्यते, तथावस्तुस्वाभाव्यात, एतनावसीयते प्रज्ञापनादौ सर्वत्र तथाभणनान् , तेभ्योऽपि भवनवासि-| देवपुरुषा असाहयेयगुणा:, अङ्गालमात्रक्षेत्रप्रदेशराशे: सम्बन्धिनि प्रथमे वर्गमूले द्वितीयेन वर्गमूलेन गुणिते यावान् प्रदेशराशिरुपजायते तावत्सङ्ख्याकासु धनीकृतस्य लोकस्यैकप्रादेशिकीपु श्रेणिपु यावन्तो नभ:प्रदेशास्तेषां यावान् द्वात्रिंशत्तमो भागस्तावत्प्रमाणलान् , तेभ्यो व्यन्तरदेवपुरुषा असोयगुणा:, महयेययोजनकोटीकोटीप्रमाणकप्रादेशिकश्रेणिमात्राणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तेषां यावान् द्वात्रिंशत्तमो भागस्तावत्प्रमाणत्वात, तेभ्यः साधेयगुणा ज्योतिष्कदेवपुरुषाः, षट्पश्चाशदधिकशतदया