________________
) स्वभावत एव भरतैरावतेषु
अलप्रमाणेकप्रादेशिकश्रेणिमात्राणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तेषां यावान् द्वात्रिंशत्तमो भागस्तावत्प्रमाणत्वात् ।। सम्प्रति पञ्चममल्पबहुत्वमाह-एएसिणं भंते।' इत्यादि, सर्वस्तोका अन्तरद्वीपकमनुष्यपुरुषाः, क्षेत्रस्य स्तोकत्वात् , तेभ्योऽपि देवकुरूत्तरकुरुमनुष्यपुरुषाः सोयगुणाः, क्षेत्रस्य बहुत्वात् , स्वस्त्राने तु दयेऽपि परस्परं तुल्याः, तेभ्योऽपि हरिवर्षरम्यकवर्षाक
मभूमकमनुष्यपुरुषाः सङ्ग्येयगुणाः, क्षेत्रस्यातिवद्दुत्वात , स्वस्थाने तु दयेऽपि परस्परं तुल्याः, क्षेत्रस्य समानत्वात् , तेभ्योऽपि हैमवत* हैरण्यवताकर्मभूमकमनुष्यपुरुषाः सङ्खधेयगुणाः, क्षेत्रस्याल्पत्वेऽप्यल्पस्थितिकतया प्राचुर्येण लभ्यमानत्वात् , स्वस्थाने तु द्वयेऽपि पर
स्परं तुल्याः, तेभ्योऽपि भरतैरावतकर्मभूमकमनुष्यपुरुषाः सङ्ख्येवगणाः, अजितस्वानिकाले उत्कृष्ठपदे । [[च] मनुष्यपुरुषाणामतिप्राचुर्येण सम्मान, रूपाने च द्वोऽपि परस्परं तुरूवाः, क्षेत्रस्म तुस्थत्वात् , तेभ्योऽपि पूर्वविदेहातरविदे-) हकर्मभूमकमनुष्यपुरुषाः सङ्ख्येयगुणाः, क्षेत्रबाहुल्यादजितस्वामिकाले इव स्वभावत एव मनुष्यपुरुषाणां प्राचुर्येण सम्भवान्, ख-IN स्थाने तु द्वयेऽपि परस्परं तुल्या:, तेभ्योऽनुत्तरोपपातिकदेवपुरुषा असङ्खयेयगुणाः, क्षेत्रपल्योपमासयभागवल्काशप्रदेशप्र-115 माणत्वात् , तदनन्तरमुपरितनप्रैवेयकप्रस्तटदेवपुरुषा मध्यमवेयकप्रस्तदेवपुरुषा अधस्तनौवेयकत्रस्तटदेवपुरुषा अच्युतकल्पदेवपुरुषा आरणकल्पदेवपुरुषाः प्राणतकल्पदेवपुरुषा आनतकल्पदेवपुरुषा यथोत्तरं सङ्खयेयगुणाः, भावना प्रागिव, तदनन्तरं सहस्रारकल्पदेवपुरुषा लान्तककल्पदेवपुरुषा ब्रह्मलोककल्पदेवपुरुषा माहेन्द्रकल्पदेवपुरुषाः सनत्कुमारकल्पदेवपुरुषा ईशानकल्पदेवपुरुषा यथो-13 त्तरमसङ्खमेयगुणाः, सौधर्मकल्पदेवपुरुषाः सङ्ख्येयगुणाः, सौधर्मकल्पदेवपुरुपेभ्यो भवनवासिदेवपुरुपा असङ्ख्थेयगुणाः, भावना सर्वत्रापि प्रागिव, तेभ्यः खचरतिर्यग्योनिकपुरुषा असङ्घयेय गुणाः, प्रतरासलचेयभागवर्चसङ्खयेयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वान् ,