________________
संस्पृष्टा ज्येष्ठाङ्गुलिरिव ते स्वव्यपदेशं भजन्ते न व्यपदेशान्तरं तथा चाह तो खलु ते जम्बूद्वीपचरमप्रदेशा लवणसमुद्रः । एवं 'छवणस्स णं भंते! समुहस्स प्रदेसा' इत्यादि लवणविषयमपि सूत्रं भावनीयम् || 'जंबुद्दीवे णं भंते ।" इत्यादि, जम्बूद्वीपे भदन्त ! द्वीपे ये जीवास्ते 'उद्दाइसा' इति 'अवद्वाय २' मृत्वा २ लवणसमुद्रे 'प्रत्यायान्ति' आगच्छन्ति ?, भगवानाह - गौतम ! अस्तीति निपातोऽत्र ः, सन्त्येकका जीवा ये 'अवद्रायाबद्राय' भृत्वा २ लवणसमुद्रे प्रत्यायान्ति, सन्त्येकका ये न प्रत्यायान्ति, जीवानां तथा तथा स्वस्वकर्म्मवशतया गतिवैचित्र्यसम्भवात् । एवं लवणसूत्रमपि भावनीयं ॥ सम्प्रति जम्बूद्वीप इति नानो निबन्धनं जिज्ञासिषुः प्रभं करोति —
सेकेणणं भंते! एवं वुचति जंबूद्दीवे २१, गोयमा ! जंबुद्दीवे २ मंदरस्स पव्वयस्स उत्सरेणं पीलवंतस्स दाहिणेणं मालवंतस्स वक्खारपव्वयस्स पचत्थिमेणं गंधमायणस्स वक्खारपत्र्चयस्स पुरत्थिमेणं एत्थ णं उत्तरकुरा णाम कुरा पण्णत्ता, पाईणपडीणायता उदीर्णद्राहिणविच्छिण्णा अद्धचंदसंठाणसंहिता एक्कारस जोयणसहस्साइं अट्ठ बायाले जोयणसते दोषिण य एकोणवीसतिभागे जोयणस्स विक्खंभेणं ॥ तीसे जीवा पाईणपडीणायता दुहओ वक्खारपत्र्वयं पुढा, पुरथिमिलाए कोडीए पुरथिमिलं वक्खारपव्वतं पुट्ठा पचत्थिमिल्लाए कोडीए पचत्थिमिल्लं वक्स्यारपब्षयं पुट्ठा, सेवणं जोयणसहस्साई आयामेणं, तीसे घणुपङ्कं वाहिणेणं सट्ठि जोगणसह