________________
स्साई चत्तारि य अट्ठारमुत्तरे जोगणसते सुवालस य एकूणवीसतिभाए जोयणस्स परिक्खेषेणं पण्णत्ते ॥ उत्तरकुराए णं भंते! कुराए केरिसए आगारभाव पडोयारे पण्णत्ते ?, गोधमा । बहुसमरमणिले भूमिभागे पण्णत्ते से जहा णाम ए आलिंगपुक्खरेति वा जाव एवं एक्कोरुयदीवव तवया जाव देवलोगपरिग्गहा णं ते मणुग्रगणा पण्णत्ता समणाउसो !, णवरि इमं णाणसं - छधणुसहस्समूसिता दोछप्पन्ना पिट्टकरंडसता अट्टमभसस्स आहारडे समुप्पज्जति तिष्णि पलिओ माई देखूणाई पलिओवमस्सासंखिजहभागेण ऊणगाएं जहन्नेणं तिन्नि पलिओ माई उक्कणं एकूणपण इंदियाई अणुपालणा, सेसं जहा एगुरुषाणं ॥ उत्तरकुराए णं कुराए छfont मणुस्सा अणुसज्जंति, तंजहा पम्हगंधा १ मियगंधा २ अम्ममा ३ सहा ४ नेपाली से ५ सणवारी ६ ( सू० १४७ )
'सेकेणणं भंते!" इत्यादि, अथ केन 'अर्थेन' केन कारणेन भदन्त ! एवमुच्यते जम्बूद्वीपो द्वीप: ? इति, भगवानाइ
१ यद्यपि सूत्रकारैः जहा एगोयवत्तम्वनेति वाक्येनातिदिश्यते उत्तरकुरुरूरूपमशेषं तथापि व्याख्यातमत्राशेषं तत् न चैकोएकद्वीप स्वरूपावसरे तल्लेशोऽपि व्याख्यातो वर्णनस्य, व्याख्यायकसूरिभिश्वान्यत्रातिदिश्यते कल्पनुमादिवर्णने यथोत्तरकुरुध्विति नात्र धृतं मूलसूत्रं न च परावर्तिता व्याख्या, परमेतदनुमीयते यत टीकाकूद्भिः प्राप्ता आदर्श अत्रैव कल्पवृक्षादिवर्णनयुक्ताः प्रथमोपस्थित कोठकचर्णनस्थाने च तद्रहिता मतिदिष्टाः स्युः, चिन्त्यमेतावदेवात्र यह सूत्रकार शैल्यमे वर्णनीयपदार्थातिदेशस्तचैव सूत्रे, तत्र सामान्येन वर्णनं स्यादत्र विशेषेति युक्तं विवेचनमत्र तत्रभवदीयादर्शानुसारेण जा, अत एवात्र प्रतिसूत्रं प्रतीक धृतिर्मलयगिरिपादानाम्.