________________
संस्थिताः 'पिडपयणगसंठिया' अत्र सङ्कणिगाथे-'अयकोटुपिट्ठपयणगकंडूलोहीकडाहसंठागा । थाली पिड्डग किण्ड (ग) उडए Mall मुरचे मुयंगे य ॥ १॥ नंदिमुइंगे आलिंग सुघोसे दहरे य पणवे य । पडहगझलरिभेरीकुत्तुंबगनाडिसंठाणा ॥२॥" कण्ड:
पाकस्थानं लोहीकटाही प्रतीतो तद्वत्संस्थानाः स्थाली-उषा पिढे-यत्र प्रभूतजनयोग्यं धान्य पच्यते उटज:-तापसाश्रमो मुरजोमईलविशेष: नन्दीमृदङ्गो-द्वादशविधतूर्यान्तर्गतो मृदङ्गः, स च द्विधा, तद्यथा-मुकुन्दो मर्दलश्च, तत्रोपरि सङ्कचितोऽधो विस्तीर्णो मकुन्दः उपर्यधश्च समो मईल: आलिङ्गो-मृन्मयो मुरजः सुघोषो-देवलोकप्रसिद्धो घण्टा विशेष आतोषविशेषो वा दर्दरो बायविशेषः पणवो-भाण्डानां पटहः पटहः-प्रतीत:, भेरी-दामा झलरी-चर्मावनद्धा विस्मीविलयाकाग, कुस्तुम्बक:-संप्रदायगम्यः, नाडी-घटिका, एवं शेषास्वपि पृथिवीषु तावद्वक्तव्यं यावत्यष्टयां, सूत्रपाठोऽप्येवम्-"सकरप्पभाए णं भंते ! पुढवीए नरका किंस-15 ठिया पन्नत्ता !, गोयमा! दुविहा पन्नत्ता, तंजहा-आपलिकापविठ्ठा य आवलियाबाहिरा य" इत्यादि ॥ अधःसप्तमीविषयं सूत्र साक्षादुपदर्शयति-'अहेसत्तमाए णं भंते!! इत्यादि, अधःसप्तम्यां भदन्त! पृथिव्यां नरकाः 'किंसंस्थिताः' किमिव संस्थिताः प्रझप्ताः ?, भगवानाह-गौतम ! द्विविधाः प्रज्ञप्ताः, तद्यथा--'वट्टे य तसा य' इति, अधःसप्तम्यां हि पृथिव्यां नरका आवलिकाप्रविष्टा एव न आवलिकाबाद्याः, आवलिकाप्रविष्टा अपि पश्च, नाधिकाः, तत्र मध्येऽप्रतिष्ठानाभिधानो नरकेन्द्रो वृत्तः, सर्वेषामपि नरकेन्द्राणां वृत्तवात् , शेषास्तु चत्वारः पूर्वादिषु दिक्षु, ते च व्यस्राः, तत उक्तं वृत्तश्च त्र्यम्राश्च ॥ सम्प्रति नरकावासानां बाहल्यप्रतिपादनार्थमाह-इमीसे 'मित्यादि, अस्या भदन्त ! रत्नप्रभायां पृथिव्यां नरकाः कियबाहल्येन-बहलस्य भावो वाइल्य-पिण्डभाव उत्सेध इत्यर्थः तेन प्रसप्ताः?, भगवानाइ-गौतम! त्रीणि योजनसहस्राणि बाहल्येन प्रज्ञप्ताः, तद्यथा-अधस्तने पादपीठे घना-निचिताः
CASTARSONAGACASSA
*
*
%***
*%