________________
सहस्रं - योजनसद्दत्रं, मध्ये - पीठस्योपरि मध्यभागे सुबिराः सहस्रं - योजनसहस्रं तत 'उप्पिं'ति उपरि सङ्कुचिताः शिखरकृत्या स कोचमुपगता योजनसहस्रं तत एवं सर्वसङ्ख्या नरकावासानां श्रीणि योजनसहस्राणि बाहल्यतो भवन्ति, एवं पृथिव्यां पृथिव्यां तावद्वक्तव्यं यावदधः सप्तम्यां तथा चोकमन्यत्रापि - हेट्ठा घणा सहस्सं उपि संकोचतो सहस्सं तु । मज्झे सहस्स सुसिरा तिन्नि सहस्तूसिया नरया ॥ १ ॥ सम्प्रति नरकात्रासानामायामविष्कम्भप्रतिपादनार्थमाह-' इमीसे णं भंते!' इत्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नरकाः किंप्रमाणमायामविष्कम्भेन, समाहारो द्वन्द्वस्तेनायामविष्कम्भाभ्यामित्यर्थः कियत् 'परिक्षेपेण' परिरयेण प्रशप्ताः १, भगवानाह - गौतम ! द्विविधाः प्रशप्ताः, तद्यथा - सङ्ख्येय विस्तृताश्च असोयविस्तृताश्च सङ्ख्येययोजनप्रमाणं विस्तृतं - विस्तरो येषां ते सत्येयविस्तृताः, एवमसलोयं विस्तृतं येषां ते असङ्ख्य विस्तृताः चशब्दौ स्वगताने कसङ्ख्याभेदप्रकाशनपरौ, तत्र ये ते सङ्ख्य विस्तृतास्ते सङ्ख्यानि योजनसहस्राणि आयामविष्कम्भेन सङ्ख्येयानि योजनसहस्राणि परिक्षेपेण, तत्र ये तेऽसङ्ख्येयविस्तृतास्तेऽसयेयानि योजनसहस्राण्यायामविष्कम्भेन असङ्ख्येयानि योजनसहस्राणि परिक्षेपेण प्रज्ञप्तानि एवं प्रतिपृथिवि तावद्वक्तव्यं याव त्वष्ठी प्रथित्री, सूत्रपाठस्त्वेवम्- सकरप्पभाए णं भन्ते ! पुढवीए नरगा केवइयं आयामविक्संभेणं केवइयं परिरयेणं पण्णत्ता ?, गोयमा ! दुविहा पण्णत्ता, संजा - संखेज्ज वित्थडा य, असंखेन वित्थडा य” इत्यादि || 'असत्तमाए णं भंते!" इत्यादि, अधः सप्तम्यां भदन्त ! पृथिव्यां नरकाः कियदायामविष्कम्भेन कियत्परिक्षेपेण प्रज्ञप्ताः १, भगवानाह - गौतम ! द्विविधाः प्रज्ञमाः, तद्यथा-सत्येयविस्तृत एक:, स चाप्रतिष्ठानाभिधानो नरकेन्द्रकोऽवसावत्र्यः, असोय विस्तृताः शेषाश्चत्वारः, तत्र योऽसौ सत्येयविस्तृतोऽप्रतिष्ठानाभिवानो नरकेन्द्रकः स एकं योजनशतसहस्रमायामविष्कम्भेन त्रीणि योजनशतसहस्राणि षोडश सहस्राणि द्वे योजनशते सप्तविंशत्यधिके त्रयः