________________
...
..
-
कोशा अष्टाविंशं धनुःशतं त्रयोदश अङ्गुलानि अर्धाङ्गलं घ किञ्चिद्विशेषाधिक परिक्षेपेण प्राप्तम् , इदं च परिक्षेपपरिमाणं गणितमावनया जम्बूद्वीपपरिक्षेपपरिमाणबद्भावनीयं, तत्र ये ते दोषाश्चत्वारोऽसङ्ख्येयविस्तृतास्तेऽसङ्ख्येयानि योजनसहनाण्यावामविष्कम्भेनासोयानि योजनसहस्राणि परिक्षेपेण प्रज्ञप्तानि । सम्प्रति नरकावासानां वर्णप्रतिपादनार्थमाह
इमीसे णं भंते ! रयणप्पभाए पुढवीए नेरया केरिसया वपणेणं पण्णत्ता ?, गोयमा! काला कालावभासा गंभीरलोमहरिसा भीमा उत्सासणया परमकिपहा वपणेणं पण्णत्ता, एवं जाव अधेसत्तमाए । इमीसे णं मंते ! रयणप्पभाए पुढवीए गरका केरिसका गंधेणं पण्णता ?, गोयमा! से जहाणामए अहिमडेति वा गोमडेति वा सुणगमडेति वा मज्जारमडेति वा मणुस्समडेति वा महिसमझेति वा मूसगमडेति वा आसमडेति या हथिमडेति वा सीहमडेति वा वग्घमति था विगमडेसि वा दीवियमडेति वा मयकुहियचिरविणकुणिमवावण्णदुन्भिगंधे असुइविलीणविगययीभत्थदरिसणिजे किमिजालाउलसंसत्ते, भवेयारूवे सिया?, णो इणढे समझे, गोयमा! इमीसे णं रयणप्पभाए पुढवीए गरगा एत्तो अणितरका चेच अकंततरका व जाव अमणामतरा चेव गंधेणं पण्णत्ता, एवं जाव अधेसत्तमाए पुटवीए ॥ इमीसे गं भंते ! रयणप्प० पु० णरया केरिसया फासेणं पण्णता ?, गोयमा ! से जहानामए असिंपत्तेइ वा खुरपत्तेइ वा कलंयचीरियापत्तेइ वा ससग्गेह वा कुंतग्गेइ वा तोमरग्गेति वा नारायग्गेति वा सूलग्गेति पा लस