________________
लग्गेति वा भिडिमालगति का सूचिकलापति या कवियच्छति वा विंचुपकंटएति वा इंगालेति वा जालेति वा मुम्मुरेति वा, अञ्चिति वा अलाएति वा सुद्धागणीइ वा, भवे एतारूषे सिया ?, जो तिणढे समहे, गोयमा! इमीसे णं रयणप्पभाए पुढवीए णरगा एत्तो अणिढ़तरा चेव जाव अम
णामतरका चेव फासे णं पपणसा, एवं जाव अधेसत्तमाए पुढवीए ॥ (सू०८३) 'इमीसे णं भंते !' इत्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नरकाः कीदृशा वर्णेन प्रज्ञप्ता:?, भगवानाह-गौतम ! कालाः, तत्र कोऽपि निष्प्रतिभतया मन्दकालोऽप्याशझोत ततस्तदाशङ्काव्यवच्छेदाथै विशेषणान्तरमाह-कालावभासाः कालः-कृष्णो वभास:-प्रतिभाविनिर्गमो येभ्यस्ते कालावभासाः, कृष्णप्रभापटलोपचिता इति भावः, अत एव 'गम्भीररोमहो' गम्भीर:-अदी
वोत्कटो रोमहर्षो-रोमोद्धों भयवशाद् येभ्यस्ते गम्भीररोमहर्षाः, किमुक्तं भवति ?-एवं नाम ते कृष्णावभासा यदर्शनमात्रेणापि *नारकजन्तूनां भयसम्पादनेन अनर्गलं रोमहर्षमुत्पादयन्तीति, अत एव भीमा-भयानका भीमलादेव उनासनकाः, उत्रास्यन्ते नारका
जन्तक एभिरिति उपासना उत्रासना एव उत्रासनकाः, किं बहुना?-वर्णन' वर्णमधिकृत्य परमकृष्णा: प्रज्ञप्ताः, यत उर्व न किमपि भयानकं कृष्णमस्तीति भावः, एवं प्रतिपृथिवि तावद्वक्तव्यं यावद्ध:सप्तभ्याम् ।। गन्धमधिकृत्याह-'इमीसे णं भंते। इत्यादि, प्रश्नसूत्र सुगम, भगवानाह-गौतम! तद्यथा नाम-'अहिमृत इति वा' अहिमृतो नाम मृतादिदेहः, एवं सर्वत्र भावनीयं, गोमृत इति वा अश्वमृत इति वा मार्जारमृत इति वा हस्तिमृत इति वा सिंहमृत इति वा व्याघ्रमृत इति वा द्वीप:-चित्रका, सर्वम अहिश्वासी मृतश्च अहिमृत इत्येवं विशेषणसमासः, इह मृतकं सद्यःसंपन्नं न विगन्धि भवति तत आह-मयकहियविणट्ट