________________
तंजा -- संखेजवित्थडा य असंखेजवित्थडा य, तत्थ णं जे ते संखेज्जवित्थडा ते णं संखेजाई जोयसहस्सा आयामविवस्त्रं भेणं संखेजाई जोयणसहस्साइं परिक्रखेवेणं पण्णत्ता तत्थ णं जेते असंखेज्जवित्थडा ते णं असंखेजाई जोयणसहस्साई आयामविवखंभेणं असंखेज्लाइं जोयणसहस्साई परिक्स्वेवेणं पण्णत्ता, एवं जाव तमाए, अहेसत्तमाए णं भंते! पुच्छा, गोपमा ! दुबिहा पण्णत्ता, तंजा - संखेज्ज वित्थडे य असंखेजवित्थडा य, तत्थ णं जे ते संखेज्जबित्थडे से णं एवं जोयणसह आधानविकणं तिथि ओषणसय सहस्साई सोलस सहस्साई दोन्नि य सत्तावीसे जोयणसए तिन्नि कोसे य अट्ठावीसं च धणुसतं तेरस य अंगुलाई अर्द्धगुलयं व किंविविसे साधिए परिक्वेवेणं पण्णत्ता, तत्थ णं जे ते असंखेज्यवित्थडा ते णं असंखेज्वाइं जोयणसयसहस्साइं आयामविक्खंभेणं असंखेजाई जाव परिक्खेवेणं पण्णत्ता ( सू० ८२ )
'मी भंते' 1 इत्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नरकाः किमिव संस्थिताः किंसंस्थिताः प्रप्ता: ?, भगवानाह - गौतम ! नरका द्विविधाः प्रज्ञप्ताः, तद्यथा आवलिकाप्रविष्टाच आवलिकावाह्याच चशब्दावुभयेषामप्यशुभतातुल्यतासूचकौ, आबलिकाप्रविष्टा नामाष्टासु दिक्षु समश्रेण्यवस्थिताः, आवलिकासु-श्रेणिषु प्रविष्टा-व्यवस्थिता आवलिकाप्रविष्टाः, ते संस्थानमधिकृत्य त्रिविधा: प्रक्षप्ताः, तद्यथा-वृधाख्यसाचतुरस्राः, तत्र ये ते आवलिकाचा हास्ते नानासंस्थानसंस्थिताः प्रखताः, तद्यथा - अय: कोष्ठोलोहमयः कोष्ठस्तद्वत्संस्थिता अयः कोष्ठसंस्थिताः, 'पिपयणगसंठिया' इति यत्र सुरासंधानाय पिष्टं पच्यते तपिष्टपचन के त