________________
4
सयंभुरमणयरसयंभुरमणमहावरा इत्थ दो देवा महि द्वीया, सेसं तहेव जाव असंखेनाओ तारा
गणकोडिकोडीओ सोभनु वा ३ ॥ (सू० १८५) 'नंदीसरवरोदणं समुद्द'मित्यादि, नन्दीश्वरोदं मयुदमरुणो नाग द्वीपो मनो बलबालारस्थानसंस्थितो यावत्परिक्षिप्य तिएति । येव क्षोदवरद्वीपवक्तव्यता सैवात्राप्यर्थसहिता वक्तव्या, नवरमत्र वाप्यादयः झीरो(क्षोदो)दकपरिपूर्णाः, पर्वतादयस्तु सर्वासना वनमया वक्तव्याः, अशोकवीतशोकौ च द्वौ देवी, स च देवप्रभया पर्वतादिगतवरत्नप्रभया घारुण इति अरुणनामा || 'अरुणपण मित्यादि, अरुणं णमिति पूर्ववत् द्वीपमरुणोदो नाम समुद्रो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति । यैव क्षोदोदकसमुद्रवक्तव्यता सैवेहापि वक्तव्या, नवरमत्र सुभद्रसुमनोभद्रनामानौ द्वौ देवो वक्तन्यौ, ततोऽरुणद्वीपररिओपी यदिवा सुभद्रसुमनोभद्रदेवाभरणद्युत्याऽरुणं-रक्तमुदकं यस्यासावरुणोदयः ॥ 'अरुणोदण्ण'मित्यादि, अरुणोदं समुद्रमरुणवरो नाम द्वीपो वृत्तो वलयाकारसंस्थितो यावत्परिक्षिप्य तिष्ठति । अत्रापि वक्तव्यता सैव नवरमत्रारुणवरभद्रारुणवरमहाभद्री देवी वाच्यो, नामव्युसचिभावनाऽपि स्वधिया भावनीया ॥ अरुणवरद्वीपमहणवरोदो नाम समुद्रो वृत्तो वलयाकारसंस्थानसंस्थितो यावत्परिक्षिप्य तिअति । अत्रापि वक्तव्यता सैव नवरमरुणवरारुणमहावरावत्र देवा ।। अरुणवरोदं समुद्रमरुणवरावभासो नाम द्वीपो वृत्तो यावत्परिक्षिप्य तिष्ठति, वक्तव्यता अत्रापि ओवरद्वीपवत् नवरमत्रारुणवरावभासभद्रारुणवरावभासमहाभद्री देवो । अरुणावभासं द्वीपमरुणावभासो नाम समुद्रो वृचो यावत्परिक्षिप्य तिष्ठति, वक्तव्यचाऽत्रापि अोदोदतमुद्रवत् नवरमत्रारुणवरावभासक्रारुणवरावभासमहावरी देवी । तदेवमरुणो द्वीपः समुद्रश्च विप्रत्यवतार उक्तस्तपथा-अरुणो द्वीपोऽवणः समुद्रः अरुणवरो द्वीप: अरुणवरः समुद्रः
MCE
%AE-SCARSAA%45
AKA