________________
देवा रुपगवरोदे रुयगवररुयगवरमहावरा एत्थ दो देवा महिड्डीया । रुयगवरावभासे दीवे रुयगयरावभासभहरुयगवरावभासमहाभद्दा एत्थ दो देवा महिहीया । रुपगवरावभासे समुहे रुयगवरावभासवरस्यगवरावभासमहावरा एस्थ० ॥ हारदीवे हारभदहारमहाभदा एत्थ। हारसमुद्दे हारवरहारवरमहावरा एत्थ दो देवा महिहीया । हारवरोदे हारवरभइहारवरमहाभदा एत्थ दो देवा महिड्डीया । हारवरोए समुद्दे हारवरहारवरमहावरा एत्थ०। हारवरावभासे दीवे हारवरावभासभइहारवरावभासमहाभहा एत्य० । हारवरावभासोए समुद्दे हारवरावभासयरहारवरावभासमहावरा एस्थः । एवं सव्येवि तिपडोयारा णेतवा जाच सूरवरोभासोए समुद्दे, दीयेसु भटनामा वरनामा होति उदहीसु, जाव पच्छिमभावं च खोतवरादीसु सयंभूरमणपर्जतेसु वावीओ खोओदगपडिहत्थाओ पन्वयका य सव्ववइरामया । देवदीवे दीवे २ दो देवा महिड्डीया देषभदेवमहाभदा एत्थ० देयोदे समुद्दे देववरदेवमहावरा एत्थ० जाव सयंभूरमणे दीवे सयंभूरमणभइसयंभूरमणमहाभहा एत्थ दो देवा महिहीया। सयंभुरमणण्णं दीवं सयंभुर. मणोदे नामं समुद्दे बट्टे वलया० जाव असंखेलाई जोयणसतसहस्साई परिक्खेवेणं जाव अहो, गोयमा! सयंभुरमणोदए उदए अच्छे पत्थे जच्चे तणुए फलिहवण्णाभे पगतीए उद्गरसेणं पण्णत्ते,