________________
०
:
नाएण'मिसि सर्वाणि च तानि दिव्यत्रुटितानि च-दिव्यतूर्याणि च, एषामेकत्र मीलनेन य: संगतो नितरां नादो-महान् घोष: सर्वदिव्यश्रुटितशब्दसंनिनादस्तेन, इह तुल्येष्वपि सर्वशब्दो दृष्टो यथाऽनेन सर्व पीतं घृतमित्ति, तत आह -'महया इडीए' इत्यादि, महत्या यावरक्तितुलितया ऋदया परिवारादिकया 'महया जुईए' इत्यायपि भावनीवं, तथा महता-स्फूर्तिमता वराणां-प्रधानानां त्रुटिताना-आतोद्यानां यमकसमक-एककाल पटुभिः पुरुषैः प्रवादितानां यो रवस्तेन, एतदेव विशेषेणाचष्टे-'संखपणवपड़हभरिझल्लरिखरमुहिहुडुक्कमुरवमुइंगतुंदुहिनिग्घोससंनिनादितरवेणं' शङ्खः प्रतीतः पणवो-भाण्डानां पटह:-प्रतीत: भेरी-उकार झल्लरी-चौवनद्धा विस्तीर्णा वलयरूपा खरमुही-काहला हुडुका-महाप्रमाणो मर्दलो सुरजः-स एव लघुर्मुदङ्गो दुन्दुभि:-भेर्याकारा सङ्कटमुखी, तास द्वन्द्रः, तासां निर्घोषो-महान वानो नादितं च घण्टायामिव वादनोत्तरकालभावी सततध्वनिस्तल्लक्षणो यो रकस्तेन महता महता इन्द्राभिषेकेणाभिषिञ्चति ॥ 'तए 'मित्यादि, ततो णमिति पूर्ववन् तस्य विजयस्य देवस्य 'महया' इति अतिशयन महति इन्द्राभिषेके वर्तमानेऽप्येकका देवा विजयां राजधानी, सप्तम्यर्थे द्वितीया प्राकृतलात्ततोऽयमर्थ:-विजयाय राजधान्यां नात्युदके प्रभूतजलसंग्रहमावतो वैरस्योपपत्ते: नातिमृत्तिके अतिमृत्तिकाया अपि कर्दमरूपतायां उत्साहवृद्धिजनकवाभावात् 'पविरलफसिय'मिति अविरलानि-धनभावे कर्दमसम्भवात् प्रकर्षेण यावता रेणवः स्थगिता भवन्ति तावन्मात्रेणोत्कर्षेण स्पृष्टानि-स्पर्शनानि,
विरलस्पृष्ट 'रयरेणविणासणे ति क्षणतरा रेणपदला रजस्त एव स्थूला रेवः रजांसि च रेणवश्व रजोरेणवस्तेषां विनाशनं रजोरेणुविनाशनं 'दिव्यं प्रधान सुरभिगन्धोदकवर्ष वर्षन्ति, अध्येकका विजयां राजधानी समस्तामपि 'निहतरजसं निहतं * रजो यस्यां सा निहतरजातां, तत्र निहतत्वं रजसः क्षणमात्रमुत्थानाभावेनापि संभवति तत आह-'नष्टरजस' न-सर्वथाऽदृश्यी
146