________________
माभूतं रजो यत्र [प्रन्थानं ७०००] सा नष्टरजास्ता, तथा भ्रष्टं-बातोद्धृततया राजधान्या दूरतः पलायितं रजो यस्याः सा भ्रष्टर
जास्ताम् , एतदेवैकार्थिकतयेन प्रकटयति-प्रशान्तरजसं उपशान्तरजसं कुर्वन्ति, अप्येकका देवा विजयां राजधानीम् 'आसियसंमजियोवलितं सित्तं सुइसम्मह[रय]रत्यंतरावणवीहियं करेंति' इति आसिक्तमुदकच्छटेन संमार्जितं कचवरशोधनेन उपलिप्तमिव गोमयादिनोपलितं, तथा सिक्तानि जलेनात एव शुचीनि-पवित्राणि संमृष्टानि-कचरापनयनेन रथ्यान्तराणि आपणवीथय इथ-बट्टमार्गा इव आपणवीथयो रथ्याविशेषाश्च यस्यां सा तथा तां कुर्वन्ति, अप्येकका देशा मञ्चातिमचकलितां कुर्वन्ति, अप्येकका देवा नानाविधा विशिष्टा रागा येषु ते नानाविरागा नानाविरागैहच्छतैः-ऊद्धकृतैयः पताकातिपताकाभिश्च मण्डितां कुर्वन्ति, अप्येकका देवा लाउल्लोइयमहितां गोशीपसरसरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितलां कुर्वन्ति, अप्येकका देवा विजयां राजधानीमुपचितच-14 न्दनकलशां कुर्वन्ति अप्येकका देवा चन्दनघटसुकृसतोरणप्रसिधादेशमाग हुवति, परमात्रा विजया राजधानीमासिक्तोसक्तविपुलवृत्तवग्धारितमात्यदामकलापां कुर्वन्ति, अन्येकका देवा विजयां राजधानी पञ्चवर्णसुरभिमुकपुष्यपुखोपचारकलितां कुर्वन्ति, | अप्येकका देवा विजयां राजधानी कालागुरुप्रवरकुन्दुरुष्कतुरुष्कधूनमधमघायमानां गन्धोद्धताभिरामा सुगन्धवरगन्धगन्धिको गन्धवतिभूतां कुर्वन्ति, एतेषां च पदानां व्याख्यानं पूर्ववत् , अप्येकका देवा हिरण्यवर्ष वर्षन्ति, अप्येककाः सुवर्णवर्षमप्येकका आभरणवर्ष | (रत्रवर्षमप्येकका वनवर्षमप्येकका:) पुष्पवर्षमप्येकका माल्यवर्षमप्येककाचूर्गवर्ष वववर्ष (आभरणवर्ष ) वर्षन्ति, अप्येकका देवा हिरण्यविधि-हिरण्यरूपं मङ्गलप्रकारं 'भाजयन्ति' विश्राणयन्ति शेपदेवेभ्यो ददतीति भावः, एवं सुवर्णरत्नाभरणपुष्पमास्यगन्धचूर्णवखविधिभाजनमपि भावनीयम् ।। 'अप्पगइया देवा दुयं नविहिं उवदंसेंति' इत्यादि, इह द्वात्रिंशन्नाट्यविधयः, ते च येन क्रमेण |
*
*
UCAROKE