________________
"
भगवतो वर्द्धमानस्वामिन: पुरतः सूर्याभदेवेन भाविता राजप्रश्रीयोपाने दर्शितास्तेन क्रमेण विनेयजनानुग्रहार्थमुपदर्थन्ते तत्र स्वस्तिकश्रीवत्सनन्दावर्त्तवर्द्धमानक भद्रासन कलश मत्स्य दर्पण रूपाटमङ्गलाकाराभिनयात्मकः प्रथमो नाट्यविधिः १, द्वितीय आवर्त्तत्रत्यावर्त्तमे - णिप्रतिश्रेणिस्वस्तिकपुष्प माणवकवर्द्धमानकमत्स्य ण्डकमकर राण्डकजार मारपुष्पावलिपद्मपत्र सागरतरङ्गवासन्तीलता पद्मलता भक्तिचित्राभिनयामक: २, तृतीय ईहामृग ऋषभतुरगनरम कर विहगव्यालकिन्नररुरु सरभच मरकु खरवनलता पद्मलता भक्तिचित्रासकः ३, चतुर्थ एकतो(त) ऋद्विधातोच (तश्चक्रएकतश्चक्रवालद्विघातश्चक्रवालचक्रार्द्धचक्रवालाभिनयात्मकः ४, पञ्चमश्ञ्चन्द्रावदिप्रविभक्तिसूर्यावलिम विभक्ति - लयावलिप्रविभक्तिहंसावली प्रविभक्तितारावलिप्रविभक्तिमुक्तावलिप्रविभक्तिरत्नावलिप्रविभक्तिपुष्पावलिप्रविभक्तिनामा ५, पष्ठचन्द्रोद्गमविभक्तिसूर्योद्गमप्रविभक्त्यभिनयात्मक उद्गमनोद्ननप्रविभक्तिनामा ६, सप्तमश्चन्द्रागमनसूर्यागमनप्रविभक्त्यभिनयात्मक आगमनागमनप्र - विभक्तिनामा ७, अष्टमश्चन्द्रावरणमविभक्तिसूर्यावरणप्रविभक्त्यभिनयात्मक आवरणावरणप्रविभक्तिनामा ८, नत्रमचन्द्रास्तमयनप्रविभतिसूर्यास्तमयनप्रविभक्त्यभिनयालकोऽस्तमयनास्तभयनप्रविभक्तिनामा ९, दशमश्चन्द्रमण्डलप्रविभक्तिसूर्यमण्डलप्रविभक्तिनागमण्डलप्रविभक्तियक्षमण्डलप्रविभक्तिभूतमण्डलप्रविभक्त्यभिनयात्मको मण्डलप्रत्रिभक्तिनामा १०, एकादश ऋषभमण्डलप्रविभक्तिसिंह मण्डलप्रविभक्तिय विलम्बितगजविलम्बित बिलसितगजविलसितमच्य विलसितमत्तगजविलसितमत्तइयविलम्बिमच गजविलम्बिताभिनयो द्रुतविलम्बितनामा ११, द्वादश: सागरप्रविभक्तिनागप्रविभक्त्यभिनयात्मकः सागरनाग प्रविभक्तिनामा १२ त्रयोदशो नन्दाप्रविभ क्तिचम्पाप्रविभक्त्यभिनयात्मको नन्दाचम्पाप्रविभक्त्यालक: १३, चतुर्दशो मत्स्याण्डकप्रविभक्तिमकराण्डकप्रविभक्तिजारप्रविभक्तिमारमविभक्यभिनयासको मत्स्याण्डकमकराण्डकजारमारप्रविभक्तिनामा १४, पचदृशः क इति ककारप्रविभक्तिः ख इति खकारप्रविभ