________________
कि इति गकारप्रविभक्ति इति घकारप्रविभक्ति इति ङकारप्रविभक्तिरित्येवं क्रमभाविककारादिप्रविभक्त्यभिनयात्मक: ककारखकारगकारधकारक्षकारप्रविभक्तिनामा १५, एवं पोडशश्च कारछकार जका रशकार मकारप्रविभक्तिनामा १६, सप्तदश: टकारठकारवकारठकारणकारप्रविभक्तिनामा १७, अष्टादशस्तकारथकारकार कार्यकारविभक्तिनामा १८, एकोनविंशतितमः पकारफकारवकारभकारमकारप्रविभक्तिनामा १९, विंशवितमोऽशोकपल्लवप्रविभक्त्या न पल्लवप्रविभतिजम्बूपलवप्रविभक्तिकोशाम्वपल्लवप्रविभचयभिनयामकः पत्र २ प्रविभक्तिनामा २०, एकविंशतितमः पद्मलताप्रविभचयशोकलताप्रविभक्तिचम्पकलताप्रविभक्तिचून लताप्रविभक्तिबनलतात्रविभक्तिवासन्वीलताप्रविभक्यतिमुक्तलताप्रविभक्तिश्यामलसाप्रविभक्तयभिनयासको लताप्रविभक्तिनामा २१, द्वाविंशतितमो ध्रुवनामा २२, त्रयोविंशतितमो विलम्बितनामा २२, चतुर्विंशतितमो द्रुतविलम्बितनामा २४, पञ्चविंशतितमः अतिनामा २५, षशितितमो रिभितनामा २६, सप्तविंशतितमोऽवितरिभितनामा २७, अष्टाविंशतितम आरभटनामा २८, एकोनत्रिंशचमो भसोलनामा २९, त्रिंशत्तम आरभटभसोलनामा ३०, एकत्रिंश उत्पातनिपातप्रसक्तसंकुचितप्रसारित रेकरचित भ्रान्तसंभ्रान्तनामा ३१ द्वात्रिंशत्तमस्तु चरमचरमनामानिबद्धनामा, स च सूर्याभदेवेन भगवतो वर्द्धमानस्वामिनः पुरतो भगवतश्वरमपूर्वमनुष्यममचरमदेवलोक भवश्वरमच्यवन चरम गर्भसंहरणच रमभरत क्षेत्रावसर्पिणीतीर्थकरजन्माभिषेकचरमबालभावचरम यौवनचर मकामभोग चरम निष्क्रमणच रमतपश्चरण चरमज्ञानोत्पादचरमतीर्थप्रवर्त्तन चरमपरिनिर्वाणाभिनयालको भाषितः ३२ । वत्रैतेषां द्वात्रिंशतो नाव्यविधीनां मध्ये कांचन नाट्यविधीनुपन्यस्यति--अध्येकका देवाः श्रुतं श्रुतनामकं द्वाविंशतितमं नाट्यविधिमुपदर्शयन्ति एवमप्येकका विलम्बितं नाट्यविधिसुपदर्शयन्ति, अप्येकका द्रुतविलम्बितं नाट्यविधि, अत्येकका अश्वितं नाट्यविधि, अप्येकका रिभितं वायविर्षि, अप्येकका अ