________________
*-
वितरिमितं नाट्यविधि, अप्येकका आरभट नाट्यविधि, अप्येकका भसोल नाट्यविधि, अप्येकका आरभटभसोलं नाट्यविधिमुपदर्शयन्ति, अप्येकका देवा उत्पातनिपातम् उत्पातपूर्वो निपातो यस्मिन् स उत्पातनिपातस्तं, एवं निपातोपात सङ्कचितप्रसारित "रिचारिय'मिति गमनागमनं भ्रान्तसम्भ्रान्त नाम, नाट्यविधि-सामान्यतो नर्तनविधि द्वाविंशद्विध्युत्तीर्णमुपदर्शयन्ति । अप्येकका देवाश्चतुर्विधं वाचं वादयन्ति, तद्यथा-'ततं मृदङ्गपटहादि 'विततं वीणादिकं 'धनं' कसिकादि 'शुधिर' कालादि, अप्येकका देवाश्चतुर्विधं गेयं गायन्ति, तद्यथा-'उत्क्षिप्त प्रथानः सारभ्यमा सामानमोनिकान्तं मनाग्भरेण प्रवर्गमानं मन्दायमिति-मध्यभागे मूर्छनादिगुणोपेततया मन्द मन्दं घोलनात्मकं 'रोचितावसान'मिति रोचितं-यथोधितलक्षणोपेततया
तमितियावद् अवसानं यस्य तद् रोचितावसानं । अप्येककाश्चतुर्विधमभिनयमभिनयन्ति, तद्यथा-याान्तिकं प्रतिश्रुतिक सामान्यतोविनिपातिक लोकमध्यावसानिकमिति, एतेऽभिनयविधयो नाट्यकुशलेभ्यो वेदितव्याः, अप्येकका देवाः 'पीनयन्ति' पीनमात्मानं कुर्वन्ति स्थूला भवन्तीति भावः, अप्येकका देवा: 'ताण्डवयन्ति' ताण्डवरूपं नृत्यं कुर्वन्ति, अप्येकका | देवाः 'लास्थयन्ति' लास्यरूपं नृत्यं कुर्वन्ति, अप्येकका देवा: 'छुकारेंति' छूत्कारं कुर्वन्ति, अप्येकका देवा एतानि पीनत्वादीनि पत्यायपि कुर्वन्ति, अप्येकका देवा उच्छलन्ति अप्येकका देवाः प्रोच्छलन्ति अप्येकका देवातिपदिकां छिन्दन्ति अप्येककाखीण्य
प्येतानि कुर्वन्ति, अप्येकका देवा हयदेषितानि कुर्वन्ति अप्येकका देवा हस्तिगडगडायितं कुर्वन्ति अप्येकका रथघणघणायित -कुर्वन्ति अप्येकका देवास्त्रीण्यप्येतानि कुर्वन्ति, अप्येकका देवा आस्कोटयन्ति, भूम्यादिकमिति गम्यते, अप्येकका देवा वलान्ति,
अप्येकका देवाः सिंहनादं नदन्ति अप्येकका देवाः पादर्दरकं कुर्वन्ति अप्येकका देवा भूमिचपेटां ददति-भूमि चपेटयाऽऽस्फाल
*6*44