________________
***
चन्तीति भावः, अग्येकका देवा महता महता शब्देन 'रवन्त शब्दं कुर्वन्ति अपयका देवानवापि लिइनादादीनि कुर्वन्ति, - अप्येकका देवा 'हकारेंति' हकारं कुर्वन्ति अप्येकका देवाः 'वकारेंति' मुखेन बुधारशब्दं कुर्वन्ति अप्येकका देवाः 'थक्कारेंति'
थक इत्येवं महता शब्देन कुर्वन्ति अप्येककास्त्रीण्यप्येतानि कुर्वन्ति, अप्येकका देवा अवपतन्ति अप्येकका देवा उत्पतन्ति अप्येकका देवाः परिपतन्ति-तिर्यग्निपतन्तीत्यर्थः अप्येकका देवाचीण्यप्येतानि कुर्वन्ति, अप्येककाः 'ज्वलन्ति' ज्वालामालाकुला भवन्ति
अप्येकका देवा: 'तपन्ति' तप्ता भवन्ति अप्येककाः प्रतपन्ति अप्येकका देवास्त्रीण्यपि कुर्वन्ति, अप्येकका देवा गजेयन्ति अप्ये*ककाः 'विज्जुयारंति' विद्युतं कुर्वन्ति अप्येकका देवा वर्ष वर्षन्ति अप्येककाम्नीण्यप्येतानि कुर्वन्ति, अप्येकका देवा देवोत्कलिकां ||*
कुर्वन्ति-देवानां वातस्येवोत्कलिका देवोत्कलिका तां कुर्वन्ति, अप्येकका देवा देवकहकहं कुर्वन्ति-प्रभूतानां देवानां प्रमोदभरवशतः स्वेच्छावचनैर्बोल: कोलाहलो देवकहकहस्तं कुर्वन्ति, आयेकफा देवा देवदुहुदुहुकं कुर्वन्ति-दुहृदुहुकमित्यनुकरणवचनमेतत् , अप्येक-18 काखीण्यध्येतानि कुर्वन्ति, अप्येकका देवाश्लोत्क्षेपं कुर्वन्ति, अन्येकका देवा वन्दनकलशहस्तगता: वन्दनकलशा हस्ते गता येषां ते वन्दनकलशहस्तगता:, अप्येकका देवाः मृङ्गारकलशहस्तगता:, एत्रमादर्शस्थालपात्रीसुप्रतिष्ठकवातकरकचित्ररत्नकरण्डकपुष्पचक्रेरीयावल्लोमहस्तचङ्गेरीपुष्पपदलकयावल्लोमहस्तपटलकसिंहासनचामरतैलसमुद्रकयाबदजनसमुद्रकधूपकडुच्छुकहस्तगताः प्रत्येकमभिलाप्या:, हड्तुहे'त्यादि यावत्करणात् 'हतुहचित्तमाणंदिया पीतिमणा परमसोमणस्सिया हरिसवसविसप्पमाणहियया' इति परिग्रहः, सर्वतः समन्ताद् आधावन्ति प्रधावन्ति ॥ 'तए णं तं विजयं देवं चत्तारि सामाणियसाहस्सीओ' इत्यायभिषेकनिगमनसूत्रमाशीर्वादसूत्रं च पाठसिद्धम् ।।
***
**
*
***