________________
विजयेन वापयन्ति, वर्धापयित्वा महाथ महाधैं महाई विपुलमिन्द्राभिषेकयोग्य क्षीरोदकादि 'उफ्नमन्ति' समर्षयन्ति ॥ 'तए ण'मित्यादि, ततो णमिति वाक्यालङ्कारे सं विजयं देवं चत्वारि देवसामानिकसहस्राणि चतस्रोऽप्रमहिष्यः सपरिवारास्तिनः पर्षदो यथाक्र
ममष्टदशद्वादशदेवसहस्रपरिमाणाः सप्तानीकानि सप्तानीकाधिपतयः षोडश आत्मरक्षदेवसहस्राणि, अन्ये च बहवो विजयराजधानीवा-] 1 व्या वानमन्तरा देवा देव्यश्च तैः-तद्गतदेवजनप्रसिद्धैः स्वाभाविकै कुर्विकैश्च वरकमलप्रतिस्थानैः सुरभिवरवारिप्रतिपूर्णैश्चन्दनकृतच
चर्चाकै; 'आबिद्धकण्ठेगुणैः' आरोपितकण्ठे रक्तसूत्रतन्तुभिः पद्मोत्पलपिधानैः सुकुमारकरतलपरिगृहीतैरनेकसहस्रसल्यैः कलशैरिति गम्यते, तानेव विभागतो दर्शयति-अष्टसहस्रेण सौवर्णिकानां कलशानाम् , अष्टसहस्रेण रूल्यमयानाम् , अष्टसहस्रेण मणिमयानाम्, अष्टसहस्रेण सुवर्णरूप्यमयानाम् , अष्टसहस्रेग सुवर्णमणिमयानाम् , अष्टसहस्रेण रूप्यमणिमयानाम् , अष्टसहस्रेण सुवर्णरूप्यमणिमयानाम् , अष्टसहस्रेण भौमेयाना, सर्वसङ्ख्ययाऽष्टभिः सहस्रैश्च गुपिकः, सथा सादिकः सवंतीधनद्याादकैः सर्वतुबरैः सर्वपुष्पैः ।।
सर्वगन्धैः सर्वमाल्यैः सौषधिसिद्धार्थकैश्च 'सर्वो ' परिवारादिकया 'सर्वद्युत्या यथाशक्ति विस्फारितेन शरीरतेजसा 'सर्वबलेन 15. सामस्त्येन स्वस्वहस्त्यादिसैन्थेन 'सर्वसमुदयेन' स्वस्वाभियोग्यादिसमस्तपरिवारण 'सर्वादरेण' समस्तयावच्छक्तितोलनेन 'सर्ववि- 8
भूत्या' स्वस्वाभ्यन्वरवैक्रियकरणादिवायरबादिसम्पदा, तथा 'सर्वविभूषया' यावच्छक्तिस्फारोदारशृङ्गारकरणेन 'सव्वसंभमेणं'ति सर्वोत्कृष्टेन संभ्रमेण, सर्वोत्कृष्टसंभ्रमो नाम इह वनायकविषयबहुमानख्यापनार्थपरा स्वनायककार्यसम्पादनाय यावच्छक्ति खरितल
रिता प्रवृत्तिः, सर्वपुष्पवस्त्रगन्धमाल्यालङ्कारेण, अत्र गन्धा-बासा माल्यानि-पुष्पदामान: अल कारा-आभरणानि वस: समाहारो सद्वन्द्वः, ततः सर्वदिव्यत्रुटितानि तेषां शब्दाः सर्वदिव्यत्रुटितशब्दास्तैः सह सर्वशब्देन विशेषणसमासः, 'सबदिन्वतुडियसइनि