________________
सिन्धुरक्तारक्तवतीषु महानदीषु नसुदकमुभयतटमृत्तिकां च गृहन्ति, ततः क्षुल्लहिमच्छिखरिषु समागत्व सर्वतुबरान्-कपायान् सर्वाणि जातिभेदेन पुष्पाणि सर्वान् 'गन्धान् गन्धवासादीन् सर्वाणि माल्यानि-प्रथितादिभेदभिमानि सौषधीः सिद्धार्थकांश्च गृहन्ति, गृहीत्वा तदनन्तरं पाहदपुण्डरीकहदेषूपागत्य सदुदकमुत्पलादीनि च गृहन्ति, ततो हैमवतैरण्यवतेषु वर्षेषु रोहितारोहिताशासुवर्ण
कूलारूप्यकूलासु महानदीषु नादकमुभयतटमृत्तिकां तदनन्तरं शब्दापातिविकटापानिवृत्तवैताब्येषु सर्वतुबरादीन् ततो महाहिम-IN विपिवर्षधरपर्वतेपु सर्वतुबरादीन् ततो महापद्ममहापौण्डरीकहदेषु इदोदकमुत्पलादीनि च तदनन्तरं हरिवर्षरम्यकवर्षेषु हरकान्ता
हरिकान्तारकासानारीज्ञाम्सासु महानदीधुसाललोदकम् उभयतटमृत्तिका घ ततो गन्धापातिमाल्यवत्पर्यायवृत्तवैतान्येषु सर्वतुबरादीन 18 ततो निषधनीलवर्षधरपर्वतेषु सर्वतुबरादीन् तदनन्तरं तद्गतेषु तिगिच्छिकेसरिमहादेषु हदोदकमुत्पलादीनि च ततः पूर्वविदेहापरत विदेहेषु शीताशीतोदामहानदीषु नादकम् उभयतटमृत्तिकां च तदनन्तरं सर्वेषु चक्रवत्तिविजेतव्येषु मागधवरदामप्रभासाख्यदीर्थेषु तीर्थोदकानि तीर्थमृत्तिकाश्च ततः सर्वेषु वक्षस्कारपर्वतेषु सर्वतुवरादीन् तदनन्तरं सर्वास्वन्तरनदीषु नयुदकमुभ्यतटमृत्तिकाश्च तवो: मन्दरपर्वते भद्रशालवने सर्वतुषरादीन ततो नन्दनवने सर्वतुबरादीन् सरसं च गोशीर्षचन्दनं ततः सौमनसबने सर्वतुबरादीन् सरसंच गोशीर्षचन्दनं दिव्यं च सुमनोदाम गृहन्ति, ततः पण्डकवने सर्वतुबरपुष्पगन्धमाल्यसरसगोशीपचन्दनदिव्यसुमनोदामानि 'दहरमलए सुगंधिए य गिण्हंति' इति दर्वर:-चीवरावनद्धकुण्डिकादिभाजनमुखं तेन गालितं तन्त्र पकं वा यन्मलयोद्भवतया प्रसिद्धत्वान्मलयं-श्रीखण्डं थेषु तान् 'सुगम्धान्' परमगन्धोपेदान् गन्धान गृहन्ति, गृहीला एकत्र मिलन्ति, मिलित्वा तया उत्कृष्टया दिव्यया देवगत्या यत्रैच विजया राजधानी यत्रैष षिजयो देवतत्रैवोपागकछन्ति, उपागत्य च करसलपरिगृहीता शिरस्सावर्तिकां मस्तकेऽसलिंकखा विजयं देवं जयेन