________________
*%%%AGARMA
* प्रत्येकं २ देवच्छन्दकः प्रज्ञप्तः, ते च देवच्छन्दकाः षोडश योजनान्यायामविष्कम्भाभ्यां सातिरेकाणि षोडश योजनान्यूई मुखैस्लेन
सर्वालना रममया अच्छा यावत्प्रतिरूपाः 'तेसु णमित्यादि, तेषु देवच्छन्दकेषु प्रत्येक २ मष्टशतं जिनप्रतिमानां जिनोत्सेधप्रमाण|मात्राणां पश्चधनुःशतप्रमाणानामित्यर्थः सन्निक्षिप्तं तिष्ठति, प्रतिमावर्णनादि विजयदेवराजधानीगतसिद्धायतनवत्तावद्द्वक्तव्यं यावदष्टशतं धृपकड़कानाम् ॥'तेमिणमित्यादि, तेषां सिद्धायतनानामुपरि प्रत्येकं प्रत्येकमष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा यावदहकः सहस्रपत्रहस्तका: सर्वरनमया अच्छा यावत्प्रतिरूपाः ॥ 'तत्व 'मित्यादि, तत्र तेषु चतुर्वजनपर्वतेषु मध्ये योऽसौ पूर्वदिग्भावी अखनकपर्वतस्तस्य चतुर्दिशि चतसृषु दिक्षु एकैकस्यां दिशि एकैकनन्दापुष्करिणीभावेन चवनो नन्दापुष्करिण्यः प्रमतास्तपथा-पूर्वस्यां दिशि नन्दिषेणा दक्षिणस्याममोथा अपरस्यां गोस्तूपा उत्तरस्यां सुदर्शना, ताश्च पुष्करिण्य एकं योजनशतस-* हस्रमायामविष्कम्भाभ्यां त्रीणि योजनशतसहस्राणि पोडश सहस्राणि द्वे शते सप्तविंशत्यधिके त्रीणि गन्यूतानि अष्टाविंशं धनुःशतं | प्रयोदशाङ्गलानि अर्वाडलं च किधिद्विशेषाधिक परिक्षेपेण प्राप्ताः, दश योजनान्युद्वेधेन, 'अच्छाओ सहाओ रपयामयकूलाओ इत्यादि जगत्युपरिपुष्करिणीव निरवशेष वक्तव्यं नवरं 'बट्टाओ समतीराओ खोदोदगपडिपुण्णाओ' इति विशेषः, ताश्च प्रत्येक प्रत्येक | पावरवेदिकया वनखण्डेन च परिक्षिताः, अनापीदमन्यदाधिक पुस्तकान्तरे दृश्यते-'तासि णं पुक्खरिणीणं पत्तेयं पत्तेयं चउदिसि चत्तारि वणसंडा पण्णत्ता तंजहा-पुरच्छिमेणं दाहिणेणं अवरेणं उत्तरेणं, पुग्वेण असोगवणं जाव चूयवणं उत्तरे पासे' एवं शेषाचनपचेतसम्बन्धिनीनामपि नन्दापुष्करिणीनां वाच्यम् ॥'तासि 'मित्यादि, तासां पुष्करिणीनां बहुमध्यदेशमागे प्रत्येकं २ द्धिमुखनामा पर्वतः प्राप्तः, 'ते प'मित्यादि, ते दधिमुखपर्वताश्चतुःषष्टियोजनसहस्राणि ऊर्द्ध मुस्त्वेन एकं योजनसहस्रमुढेधेन सर्वत्र
*
**