________________
समाः पत्यसंस्थानसंस्थिता दश योजनसहस्राणि विष्कम्भेन एकत्रिंशद् योजनसहस्राणि षट् ' त्रयोविंशानि' त्रयोविंशत्यधिकानि योजनशतानि परिक्षेषेण प्रज्ञप्ताः सर्वालना स्फटिकमया अच्छा यावत्प्रतिरूपाः प्रत्येकं प्रत्येकं पद्मवरवेदिकया परिक्षिप्ताः प्रत्येकं २ वनखण्डेन परिक्षिप्ताः । ' तेसि ण' मित्यादि, तेषां दधिमुखपर्वतानामुपरि प्रत्येकं २ बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, तस्य शब्दवर्णनं तावद्वक्तव्यं यावहहको 'वानमन्तरा देवा देवीओ य आसयंति सयंति जाव विहरंति' || 'तेसि ण'मित्यादि, तेषां बहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येकं २ सिद्धायतनं प्रज्ञतं, सिद्धायतनवतव्यता प्रमाणादिका अञ्जनपर्वतोपरिसिद्धायतनववक्तव्या यावदष्टशतं प्रत्येकं प्रत्येकं धूपकच्छुकानामिति || 'वत्थ णं जे से दाहिणे अंजणगपच्चए' इत्यादि, दक्षिणाखनकपर्वतस्यापि पूर्वेदिग्भाव्यध्वनकपर्वतस्येव निरवशेषं वक्तव्यं, नवरं मन्दापुष्करिणीनां नामनानात्वं तद्यथा - पूर्वस्यां नन्दोत्तरा दक्षिणस्यां नन्दा अपरस्यामानन्दा उत्तरस्यां नन्दिवर्द्धना, शेषं तथैव 11 'तत्थ पं जे से पच्चत्थिमिले अंजणगपव्यते तस्स णं चद्दिसिं चत्तारि' इत्यादि, पूर्वदिग्भाव्यखनपर्वतस्यैव पश्चिमदिग्भाव्य जनपर्वतस्यापि वक्तव्यं यावत्प्रत्येकं प्रत्येकमष्टशतं धूप कडुच्छुकान, नवरं नन्दापुष्करिणीनां मामनानालं, तद्यथा - पूर्वस्यां दिशि भद्रा दक्षिणस्यां विज्ञाला अपरस्यां कुमुवा उत्तरस्यां पुण्डरीकिणी, शेषं तथैव || एवमुत्तरदिग्भाव्य खनकपर्वते वक्तव्यं, नवरमत्रापि नन्दापुष्करिणीनां नामनानात्वं तद्यथा- पूर्वस्यां दिशि विजया दक्षिणस्यां वैजयन्ता अपरस्यां जयन्ता उत्तरस्यामपराजिता, शेषं वचैव यावत्प्रत्येकं प्रत्येकमष्टशवं भूपकच्छुकानामिति । षोडशानामपि धामीषां वापीनामपान्तराले प्रत्येकं प्रत्येकं रविकरपर्वतौ जिनभवनमण्डितशिखरी शाबान्वरेऽभिहिताविति सर्वया नन्दीश्वरद्वीपे द्वापयाशत् सिद्धायतनानि ॥ 'तत्थ ण' मित्यादि, 'वत्र' वेषु सिद्धायवनेषु णमिति पूर्ववत् बहुत्रो भवनपतिवानमन्वरज्योतिष्क वैमानिका