________________
देवाश्चातुर्मासिकेषु पर्युषणायामन्येषु च बहुषु जिनजन्मनिष्कमणज्ञानोत्पादपरिनिर्वाणादिषु देवकार्येषु देवसमिविपु, एवदेव पर्याय-3 द्वयेन व्याचष्टे-देवसमवायेषु देवसमुदायेषु आगताः प्रमुदितप्रक्रीडिता अष्टाहिकारूपा महामहिमाः कुर्वन्तः सुखंसुखेन 'विहरन्ति मारते । अनुसरं च गोषमा इत्यावि, अथान्यद् गौतम ! नन्दीश्वरवरे द्वीपे चक्रकालविष्कम्भेन बहुमध्यदेशभागे पतषु । विदिक्ष एकैकस्यां विदिशि एकैकभावेन चखारो रतिकरपर्वता: प्रज्ञप्तास्तद्यथा-एक उत्तरपूर्वस्यां द्वितीयो दक्षिणपूर्वस्यां तृतीयो दक्षि|णापरस्यां चतुर्य उत्तरापरस्याम् ॥ 'ते 'मित्यादि, ते रतिकरपर्वता दश योजनसहस्राण्यूईमुचस्त्वेन एकं योजनसहयमुळेधेन सर्वत्रसमा झल्लरीसंस्थानसंस्थिता दश योजनसहस्राणि विष्कम्भेन एकत्रिंशद योजनसहस्राणि पत्रयोर्विशानि योजनशतानि परिक्षेपण सर्वासना रनमया अच्छा यावत्प्रतिरूपाः, तत्र योऽसावुत्तरपूर्वो रतिकरपर्वतस् 'चतुर्दिशि' चतुर्दिक्षु एफैकस्वां दिशि एकैकराजधानीमावेन ईशानस्य देवेन्द्रस्य देवराजस्म चतसृणामप्रमहिषीणां जम्बूद्वीपप्रमाणाश्चतस्रो राजधान्यः प्राप्तास्तद्यथा-पूर्वस्यां दिशि |
नन्दोचरा दक्षिणस्यां नन्दा पश्चिमायामु सरकुरा उत्तरस्यां देवकुरा, तत्र कृष्णाया: कृष्णनामिकाया अप्रमहिण्या नन्दोत्तरा कृष्ण१४|| राया नन्दी रामाया उत्तरकुरा रामरक्षिताया देवकुरा, तत्र योऽसौ दक्षिणपूर्वो रतिकरपर्वतस्तस्य चतुर्दिशि
राजस्य चतसृणामग्रमहिषीणां जम्बूद्वीपप्रमाणाश्वतम्रो राजधान्य: प्रक्षप्तास्वयथा--पूर्वस्यां दिशि सुमनाः दक्षिणस्यां सौमनसा अपरखामचिर्माली उत्तरस्यां मनोरमा, ता 'पमाया' पद्मनामिकाया अग्रमहिष्या सुमनाः शिवायाः सौमनसा शच्याश्चार्चिाली अक्षुकाया मनोरमा, तत्र योऽसौ दक्षिणपश्चिमो रतिकरपर्वतस्तस्य चतुर्दिशि शक्रस्य देवेन्द्रस्य देवराज चवमृणामप्रमहिषीणां जम्बूद्वीपप्रमा. पाचवमो राजधान्यः प्रमाखद्यथा-पूर्वस्यां दिशि भूदा दक्षिणस्यां भूताववंसा अपरस्पां गोस्तुपा उत्चरस्त्रां सुदर्शना, तुत्र 'अम