________________
लायाः' अमलनामिकाया अप्रमहिष्या भूता राजधानी अप्सरसो भूतावतंसिका नवमिकाया गोस्तूपा रोहिण्याः सुदर्शना, तत्र यो सावुत्तरपश्चिमो रतिकरपर्वतस्तस्य चतुर्दशि ईशानस्य देवेन्द्रस्य देवराजस्य चतसृणामप्रमहिषीणां जम्बूद्वीपप्रमाणाश्चतस्रो राजधान्यः प्रज्ञप्तास्तयथा - पूर्वस्यां दिशि रत्ना दक्षिणस्यां रनोचया अपरस्यां सर्वरत्ना उत्तरस्यां रत्नसच्चया, तत्र वसुनामिकाया अग्रम हिष्या रत्ना वसुप्राप्ताया रोषया वसुमित्रायाः सर्वरत्ना वसुंधराया रलसच्या । रतिकरपर्वतचतुष्टयवक्तव्यता केषुचित्पुस्तकेषु सर्वथा न दृश्यते । कैलासहरिवाहननामानौ च द्वौ देवौ तत्र यथाक्रमं पूर्वार्द्धापरार्द्धाधिपती महर्द्धिकौ यावत्पल्योपमस्थितिको परिव सतः, तस एवं नन्या समृद्ध्या 'टुनदु समृद्धी' इति वचनात् ईश्वर:- स्फातिमान् न तु नाम्नेति नन्वीश्वरः, तथा चाह -- ' से एएद्वेणमित्याद्युपसंहारवाक्यं प्रतीतं चन्द्रादिसङ्ख्यासूत्रं प्राग्वत् ॥
मंदिस्सरवरणं दीवं गंदीसरोदे णामं समुदे वट्टे वलयागारसंठाणसंठिते जाव सत्यं तहेव अट्ठो जो लोदोदगस्स जाव सुमणसोमणसभद्दा एत्थ दो देवा महिहीया जान परिवसंति से सं तहेव जाय तारग्गं ॥ ( सू० १८४ )
'नंदीसरण 'मित्यादि, नन्दीश्वरं णमिति पूर्ववत् नन्दीश्वरोदो नाम समुद्रो वृत्तो वलयाकार संस्थान संस्थितः सर्वतः समन्तात् संपरिक्षिप्य तिष्ठति यथैव क्षोदोदकसमुद्रस्य वक्तव्यता तथैवास्याप्यर्थसहिता वक्तव्या, नवरमत्र सुमनसुमनसौ च द्वौ देवौ वक्तन्यौ, वावतिशयेन स्फीताविति नन्दीश्वरयोरुदकं यत्रासौ नन्दीश्वरोदः, अथवा नन्दीश्वरवरं द्वीपं परिवेश स्थित इति नन्दीश्वरं प्रति लम