________________
**
म मुदकं यस्यासी नन्दीश्वरोदः, एवं सर्वत्रापि समुद्रेषु द्वीपेषु च व्युत्पत्तियथायोग भावनीया ।। एवमेते जम्बूद्वीपादयो मन्दीश्वरसमुद्रपर्यवसाना एकप्रत्यवतारा उक्ताः, अत ऊर्द्धमरुणादीन द्वीपान् समुद्रांश्च प्रत्येकं त्रिप्रत्यवतारान् विवक्षुराह
गंदीसरोदं समुदं अरुणे णामं दीवे वढे वलयागार जाव संपरिक्खित्ता णं चिट्ठति । अरुणे णं भंते! दीवे किं समचकवालसंठिते विसमचक्कवालसंठिए?, गोयमा! समचकवालसंठिते नो विसमचकवालसंठिते, केवतियं चकवालवि० संठिते?, संखेजाई जोयणसयसहस्साई पक्कवालविक्खंभेणं संखेजाई जोयणसयसहस्साई परिक्वेवेणं पणत्ते, पउमवरवणसंडदारा दारंतरा य तहेव संखेजाई जोयणसतसहस्साई दारतरं जाव अट्ठो, वावीओ खोतोदगपडिहत्याओ उप्पातपच्चयका सव्ववइरामया अच्छा, असोग वीनसोगा य एत्य दुवे देवा महिड्डीया जाव परिवसंति, से तेण जाव संग्वेज सव्वं ।। अरुणपणं दीवं अरुणोदे णामं समुद्दे तस्सवि तहेव परिक्खेयो अहो खोतोदगे णवरि सुभद सुमणभद्दा एस्थ दो देवा महिड्डीया सेसं तहेव ॥अरुणोदर्ग समुई अरुणवरे णाम दीवे वढे वलयागारसंठाण तहेव संखेजगं सव्वं जाव अट्ठो खोयोदगपडिहत्याओ उप्पायपव्यतया सब्बवदरामया अच्छा, अरुणवरभद्दअरुणवरमहामदा एत्य दो देवा महिड्डीया । एवं अरुणवरोदेवि समुद्दे जाव देवा अरुणवरअरुणमहावरा य एत्थ दो देवा सेसं तहेच ।। अरुणवरोदण्णं समुदं अरुणवरावभासे णामं दीवे बढे जाव देवा अरुणवरावभासभदा.
*
*
**
*