________________
नोअभवसिद्विया, अणाइया सपजवसिया भवसिद्धिया, अणाइया अपञ्जवसिया अभवसिद्धिया, साई अपजवसिया नोभवसिद्धियानोअभवसिद्धिया। तिण्हंपि नत्थि अंतरं । अप्पायहु० सव्यस्थोवा अभवसिद्धिया णोभवसिद्धीयानोअभवसिद्धीया अनंतगुणा भवसिद्धिया अर्णतगुणा। (सू० २५५) अहवा तिविहा सब्ब० तंजहा-तसा थावरा नोतसानोथावरा, तसस्स णं भंते ! कालओ०१, जह० अंतो. उक्को दो सागरोधमसहस्साई साइरेगाई, थावरस्स संचिट्टणा वणस्सतिकालो, णोतसानोथावरा साती अपजवसिया । तसस्स अंतरं वणस्सतिकालो, थावरस्स अंतरं दो सागरोवमसहस्साई साइरेगाई, णोतसथावरस्स पत्थि अंतरं । अप्पायहु. सव्वत्थोवा तसा नोतसानोथायरा अणंतगुणा थावरा अणंतगुणा । से तं तिबिधा सव्वजीवा
पण्णता (सू० २५६) "अहवे'त्यादि, अथवा-प्रकारान्तरेण विविधाः सर्वजीवाः प्रज्ञातास्तद्यथा-'भवसिद्धिका भवे सिद्धिर्येषां ते भवसिद्धिका भव्या इत्यर्थः, अभवसिद्धिका-अभव्याः, नोभवसिद्धिकानोअभवसिद्धिका: सिद्धाः, सिद्धानां संसारातीततया भवसिद्रिकलाभवसिद्धिकत्तविशेषणरहितत्वात् । कायस्थितिचिन्तायां भवसिद्धिकोऽनादिसपर्यवसितोऽन्यथा भवसिद्धिकरवायोगात, अभवसिद्धिकोड|नाद्यपर्यवसितः, अभवसिद्धिकत्सादेवान्यथा तद्वावायोगात, नोभवसिद्धिकोनोअभवसिद्धिकः सायपर्यवसितः, सिद्धस्य संसारक्षयाताप्रादुर्भूतस्य प्रतिपातासम्भवात् । अन्तरचिन्तायां भवसिद्धिकस्यानादिसपर्यवसितस्य नास्त्यन्तरं, भवसिद्धिकत्वापगमे पुनर्भवसिद्धिकला