________________
योगात् , अभवसिद्धिकस्य नास्त्यन्तरमपर्यवसिततया सदा तद्भावापरित्यागात् , नोभवसिद्धिकनोअभवसिद्धिकस्यापि साद्यपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात् । अल्पबहु त्वचिन्तायां सर्वस्तोका अभवसिद्धिकाः, अभव्यानां जघन्ययुक्तानन्तकतुल्यत्वात् , नोभवसि-1 |द्धिकानोअभवसिद्धिका अनन्तगुणाः, सिद्धानामभव्येभ्योऽनन्तगुणवान्, तेभ्यो भवसिद्धिका अनन्तगुगाः, भव्यराशेः सिद्धेभ्योऽप्यनन्तुगुणत्वात् । उपसंहारमाह-पोनं तिनिहा लाजीमा पलला' । नदेवं त्रिविधसईजीवप्रतिपत्तिरुक्ता, सम्प्रति चतुर्विधसर्वजीवप्रतिपत्तिमभिधित्सुराह
तस्थ जे ते एवमाहंसु-चउव्यिहा सबजीचा पण्णता ते एवमाहंसु तं०-मणजोगी वइजोगी कायजोगी अजोगी। मणजोगी णं भंते! जह• एक समयं उक्को. अंतोमु०, एवं वहजोगीवि, कायजोगी जह• अंतो० उको वणस्सतिकालो, अजोगी सातीए अपञ्जवसिए । मणजोगिस्स अंतरं जहणणं अंतोमुहुत्तं उको० यणस्सइकालो, एवं वइजोगिस्सवि, कायजोगिस्स जहर एक समयं उक्को० अंतो०, अयोगिस्स णत्थि अंतरं । अप्पायहु० सम्वत्थोवा मणजोगी वइजोगी
संस्विजगुणा अजोगा अणंतगुणा कायजोगी अणंतगुणा ।। (सू० २५७) 'तत्थ जे ते एवं'मित्यादि, तत्र येते एवमुक्तवन्तश्चतुर्विधाः सर्वजीवाः प्रज्ञसास्त एवमुक्तरन्तस्तद्यथा-मनोयोगिनो वाम्योगिनः काययोगिनोऽयोगिनश्चेति, तत्र कायस्थितिचिन्तायां मनोयोगी जघन्यव एक समयं, विशिष्टमनोयोग्यपुद्गलपणापेक्षमेतत्सूत्रं, ततो द्वितीये समये मरणेनोपरमतो भाषकवदेकसमयता प्रतिपत्तव्या, उत्कर्षसोऽन्तर्मुहत्त, तथा च जीवस्वभावतया नियमत उपरमात् ।
0