________________
HEA
तसियस्स पत्थि अंतरं । अप्पायह सम्वत्योवा सण्णी नोसन्नीनोअसणी अर्णतगुणा असण्णी
अर्णतगुणा ॥ (स्लू० २५४) "अहवा तिविहा' इत्यादि, अथवा' प्रकारान्तरेण त्रिप्रकाराः सर्वजीवा: प्रज्ञातास्तद्यथा-सम्झिनोऽसज्ञिनो नोसज्ञिनोऽसजिनश्च, तत्र सजिन:-समनस्काः असजिन:-अमनस्का: उभयप्रतिषेधवचिनः सिद्धाः । कायस्थितिचिन्तायां सब्जिनो जघन्येनादन्तर्मुहूर्त, तत ऊई भूयोऽपि कस्यचिद् सजिषु गमनात , उत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेक, सत कर्द्धमवश्यं संसारिणः सतोऽ-
सशिपु गमनात् , असझिनो जघन्यतोऽन्तर्मुहूर्त, तत ऊर्द्ध, कस्यापि पुनरपि सब्ज्ञिषु गमनात , उत्कर्षतोऽनन्तं कालं, स चः-- नन्तः कालो वनस्पविकालः, स चैवं-अनन्ता उत्सर्पिण्यवसापिण्यः कालतः, क्षेत्रतोऽनन्ता लोकाः, असल्येयाः पुद्गलपरावर्ताः, ते च पुद्गलपरावर्ता आवलिकाया असल्येयो भागः, उभयप्रतिषेधवर्ती सिद्धः स च साचपर्यवसितः । अन्तरचिन्तायां सरिजनोऽन्तरं जघन्येनान्तमेहत्तै उत्कतोऽनन्त कालं. सचानन्तकालो वनस्पतिकाल:. असब्जिकालस्य जघन्यत उत्कपेतश्चैतावत्प्रमाणलान्। अ सब्जिनोऽन्तरं जघन्यतोऽन्तर्मुहर्तमुत्कर्षतः सागरोपमशतप्रथखं, सब्जिकालस्य जघन्यत उत्कर्पतश्चैतावत्प्रमाणत्वात् , मोसािनीनाअसाचनः साद्यपर्यवसित्तस्य नास्त्यन्तरमपर्यवसितत्वात । अल्पबहलचिन्तायां सर्वस्तोका: सजिनो, देवनारकगर्भव्युत्क्रान्तिकर्तियेग्मनुष्याणामेन सजिलात् , तेभ्य उभयप्रतिषेधवर्तिनोऽनन्तगुणाः, वनस्पतिवर्जशेषजीवेभ्यः सिद्धानामनन्तगुणत्वात् , तेभ्योऽसंहिनोऽनन्तगुणाः वनस्पतीनां सिद्धेभ्योऽप्यनन्तनुणवात् ॥
अहवा तिविहा सबजीवा पणत्ता, संजहा-भवसिद्धिया अभवसिद्धिया नोभवसिद्धिया
4 *
*