________________
%%ASEARCRACK
है सूक्ष्मस्य जघन्यतोऽन्तर्मुहूर्त, तत ऊर्द्ध भूयोऽपि बादरेषु कस्याप्यागमनात् , उत्कर्षतोऽसोयं कालं, असाहयेया उत्सर्पिण्यवसर्पिण्यः ।
कालत: क्षेत्रतोऽसोया लोका., इदरस्य जना यसोऽगाई, बदमाता जयचिद् भूयोऽपि सूक्ष्मेषु गमनात् , उत्कर्षतोऽसङ्ख्येयं । | कालं, असालवेया उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽङ्गुलस्यासयेयो भागः, एतावत: कालादू नियोगत: संसारिण: सूक्ष्मेषु गमनात् , उभयप्रतिषेघवत्ती सिद्धः स च साधपर्यवसितः ॥ अन्तरचिन्तायां सूक्ष्मस्थान्तरं जघन्यतोऽन्तर्मुहूर्त उत्कर्षतोऽसयेयं कालमसोया उत्सपिण्यवसर्पिण्यः कालतः क्षेत्रतोऽजलस्यासयेयो भागः, बादरकालस्य जघन्यत उत्कर्षसञ्चैतावत्प्रमाणत्वात् । बादरस्यान्तरं जघन्येनान्तर्मुहूर्त उत्कर्षतोऽसोयं कालं, असङ्ख्येया उत्सपिण्यवसपिण्यः कालत: क्षेत्रतोऽसङ्ख्येया लोकाः, सूक्ष्मस्य । जघन्यत उत्कर्षतश्चैतावत्कालप्रमाणत्वात् , नोसूक्ष्मनोवादरस्य साद्यपर्यवसितस्य, हेतौ षष्टी, निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन मिति न्यायात्, ततोऽयमर्थ:-साथपर्यवसितलान्नास्त्यन्तरमन्यथाऽपर्यवसितलायोगात् । अल्पबहुत्वचिन्तायां सर्वस्तोका | नोसूक्ष्मानोषादराः, सिद्धानामरूपत्वात् , तेभ्यो बादरा अनन्तगुणाः, बादरनिगोदजीवानां सिद्धेभ्योऽज्यनन्तत्वात् , तेभ्यः सूक्ष्मा | * असोयगुणाः, बादरनिगोदेभ्यः सूक्ष्मनिगोदानामसक्ल्यातगुणत्वात् ।।
अहवा तिविहा सध्यजीव्या पपणत्ता, तंजहा-सपणी असण्णी नोसण्णीनोअसण्णी, सन्नी भंते ! कालओ०१, जह• अंतो० उक्को सागरोवमसतपुहत्तं सातिरेगे, असण्णी जह० अंतो. उको० वणस्सतिकालो, नोसपणीनोअसण्णी साइए अपचयसिते। सण्णिस्स अंतरं जह अंती. उको० वणस्सतिकालो, असणिस्स अंतरं जह० अंतो. उदो० सागरोवमसयपुत्सं सातिरेगं,