________________
जघन्यपदादुत्कृष्टपदमधिकमवसातव्यं, अन्यथोभयपदोपन्यासायोगात् उभयप्रतिषेधवर्ची सिद्धः स च सायपर्यवसितः । अन्तरचिन्तायां पर्याप्तकस्य जघन्यत उत्कर्षतश्चान्तर्मुहूर्त्तमन्तरं, अपर्याप्तकाल एव हि पर्याप्तकस्यान्तरं, अपर्याप्तककालश्च जघन्यत उत्कर्ष - तश्चान्तर्मुहूर्त्ते, अपर्याप्तकस्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः सागरोपमशत पृथक्त्वं सातिरेकं पर्याप्तककालस्य जयन्यत उत्कर्षतश्चैतावप्रमाणत्वात् नोपर्यातनोपपर्याप्तकस्य नास्त्वन्तरम पर्यवसितत्वात् ॥ अल्पबहुलचिन्तायां सर्वस्वोका नोपर्याप्तकनोअपर्याप्तकाः, सि द्धानां शेषजीवापेक्षयाऽल्पखात्, अपर्याप्तका अनन्तगुणाः, निगोदजीवानामपर्याप्तानामनन्तानन्तानां सदा लभ्यमानत्वात् तेभ्यः प र्यातकाः सङ्ख्येयगुणाः, सूक्ष्मेवोध सोऽपर्याप्तकेभ्यः पर्याप्तकानां यगुणतयाऽवाप्यमानत्वात् ॥
अहवा तिविहा सव्वजीवा पं० तं०- सुहुमा बायरा नोहुमानोबायरा, सुहमे णं भंते! सुमेति कालओ केवचिरं०?, जहणणेणं अंतोमुहुत्तं उक्कोसे० असंखिज्वं कालं पृढविकालो, बायरा जह० अंतो० को असंखिनं कालं असंखिजाओ उस्सप्पिणी ओसप्पिणीओ कालओ खेतओ अंगुलस्स असंखितइभागो, नोसुमनोबायरए साइए अपज्जयसिए, सुमस्स अंतरं बायरकालो, वायरस्स अंतरं सुहुमकालो, तहयस्स नोहुमणोबायरस्स अंतरं नस्थि । अप्पाबहु० सव्यत्थोवा नोसुहमानोबायरा वायरा अनंतगुणा सुहुमा असंखेजगुणा ॥ ( सू० २५३ )
' अहवे' त्यादि, अथवा प्रकारान्तरेण सर्वजीवास्त्रिविधाः प्रज्ञप्तास्तद्यथा-सूक्ष्मा बादरा: नोसूक्ष्मानोबादराः । कायस्थितिचिन्तायां