________________
S
स्योत्कपेतोऽप्येतावन्मात्रखातू, तथा चाह-प्रथिवीकालः पृथिव्यादिप्रत्येकशरीरकाल इत्यर्थः । संसारापरीतसत्रेऽनाघपयवसितस्य। नास्त्यन्तरमपर्यवसितत्वात् , अनादिसपर्यवसितस्य नास्त्यन्तरं, संसारापरीतलापगमे पुनः संसारापरीतखस्यासम्भवात् , नोपरीत्तनोअपरीतस्यापि साद्यपर्यवसितस्य नास्त्यन्तरमपर्यवसितलात । अल्पबहखचिन्तायां सर्वस्तीकाः परीत्ताः, कायपरीचानां संसारपरीचानां चाल्पत्वात् , नोपरीत्तानोअपरीचा अनन्तगुणाः सिद्धानामनन्तलात, अपरीत्ता अनन्तगुणाः, कृष्णपाक्षिकाणामतिप्रभूतलात् ।।
अहवा तिषिहा सव्वजीवा पं० त०----पजत्तगा अपनत्तगा नोपज्जत्तगानोअपवत्सगा, पजसके णं भंते !०, जह. अंतो० उक्को सागरोवमसतपुरतं साइरेगं । अपजत्तगे णं भंते, जह० अंतो. उको अंतोनोपजन्तणोअपजसए सातीए अपज्जवसिते। पजत्तगस्स अंतर जह० अर
उको अंतो०, अपजसगस्स जह० अंतो० उको० सागरोवमसयपुहसं साइरेगं, तइयस्स पत्थि अंतरं । अप्पाबहु. सध्यस्थोवा नोपज्जत्तगनोअपजत्तगा अपजत्तगा अर्णतगुणा पज्जत्तगा
संखियगुणा (सू०२५२)
'अहवे'त्यादि, अथवा प्रकारान्तरेण सर्वजीवास्विविधाः प्रज्ञप्तास्तद्यथा-पर्याप्तका अपर्याप्तका नोपर्याप्तकानोअपर्याप्तकाच, तत्र दिपर्याप्तककायस्थितिचिन्तायां जघन्येनान्तर्मुहूर्त, अपर्याप्तकेभ्यः पर्याप्रेतत्पद्यान्तर्मुहूर्तात्परतोऽपर्याप्तकेषु भूयोऽपि गमनात् , उत्कर्षतः
सांगरोपमशतपथक्वं सातिरेक, तत ऊई नियमतोऽपर्याप्तकभावात् , लब्ध्यपेक्षं चेदं सूत्र, तेनापान्तराले उपपातापर्याप्तकत्वेऽपि न कश्चिदोषः । अपर्याप्तकसूत्रे जघन्यतोऽप्यन्तर्महरांमत्कर्षतोऽप्यन्तमहत्तै. अपर्याप्नलब्धेर्जघन्यत उत्कर्षतश्चैतावन्मात्रकालत्वात्, नवर
*